________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
[IX. 1 -
अलंकारनिर्णयो नाम
नवमः परिच्छेदः स्त्रीरूपं निरलंकारं न विभाति यथा भुवि । तथा काव्यं ततो ब्रूहि नानालंकारसंग्रहम् ॥ १॥ काव्याङ्गभूतौ शब्दार्थों श्रिताश्चित्रोपमादयः । अलंकाराः प्रकीर्त्यन्ते काव्यचारुत्वहेतवः ॥ २॥ काव्यशोभाकरः काव्यधर्मोऽलंकार उच्यते । काव्यप्रयुक्तशब्दार्थान्समालम्ब्य प्रवृत्तिमान् ॥ ३॥ शब्दार्थयोरलंकारौ द्विविधौ परिकीर्तितौ । यमकं चित्रवक्रोक्तिरनुप्रासश्चतुर्विधः ॥ ४ ॥ शब्दालंकृतयः प्रोक्ता अर्थालंकृतयः पुनः । स्वभावोक्त्यादिभेदेन बहुधा प्रतिपादिताः ॥ ५॥ गम्भीरामलसूक्तिरत्नविलसत्सत्कीर्तिफेनाम्बुधे
वैरिध्वान्तविघातदक्षसकलोपायाम्बुजश्रीकर । भानो भासुररूपचारुललनारत्युत्सवानन्दकृत्__ कन्दर्पाद्भ तभूषणानि शृणु भो श्रीरायबङ्गप्रभो ॥६॥ विहाय शब्दालंकारमर्थालंकार उच्यते । अर्थमाश्रित्य काव्यस्य चारुत्वं जनयत्यसौ ॥७॥ स्वभावोक्त्युपमे रूपकावृत्ती हेतुदीपके । उत्प्रेक्षार्थान्तरन्यासौ व्यतिरेकविभावने ॥ ८ ॥ आक्षेपातिशयौ सूक्ष्मसमासौ च लवक्रमौ । उदात्तापह नुती प्रेयोविरोधौ रसवत्तथा ॥९॥
For Private and Personal Use Only