SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir **************** जे सतरसंजमंगा, उबूढाट्ठारसहससीलंगा। विहरंति कम्मभूमिसु, ते सब्बे साहुणो वंदे ॥१२६२॥ जं सुद्धदेवगुरुधम्मतत्तसंपत्तिसद्दहणरूवं । वणिज्जइ सम्मत्तं, तं सम्मदसणं नमिमो ॥१२६३॥ जावेगकोडाकोडी-सागरसेसा न होइ कम्मठिई । ताव न जं पाविज्जइ, तं सम्मदसणं नमिमो ॥१२६४॥ भब्वाणमद्धपुग्गल-परियट्टवसेसभवनिवासाणं ॥ जं होइ गंठिभेए, तं सम्मदंसणं नमिमो ॥१२६५॥ जं च तिहा उवसमिअं, खओवसमियं च खाइयं चेव । भणियं जिणिंदसमए, तं सम्मदंसणं नमिमो ॥ १२६६॥ सप्तदशभेदः संयमः अनो-शरीरे येषां ते तथा, पुनरुबूढानि-उत्कर्षेण धृतानि अष्टादशसहस्रशीलागानि यैस्ते तथा, एवम्भूतास्सन्तो ये कर्मभूमिषु पञ्चदशसु विहरन्ति-विचरन्ति, तान् साधून् अहं वन्दे ॥१२६२॥शुद्धा-निर्दोषाः, देवगुरुधर्मा एतत् तत्त्वसंपत्तिः-तत्त्वसम्पत् तस्याः श्रद्धानं रूपं-स्वरूपं यस्य तत्तथाभूतं यत् सम्यक्त्वं सूत्रे वर्ण्यते तत्सम्यग्दर्शनं गुणं वयं नमामः॥१२६३ ॥ यावत् एककोटाकोटिसागरोपमाणि शेषाणि यस्यां सा तथाभूता कर्मस्थितिर्न भवति तावत् यन्न प्राप्यते तत्सम्यग्दर्शनं नमामः ॥१२६४ ॥ अर्द्धपुद्गलपरावर्त्तप्रमाणोऽवशेषो भवनिवासः-संसारवासो येषां ते तथा, तेषां भव्यानां ग्रन्थेः-घनरागद्वेषपरिणामरूपस्य भेदे सति यत्सम्यक्त्वं भवति, तत्सम्यग्दर्शनं नमामः॥१२६५ ॥ च - पुनः यत्सम्यक्त्वं जिनेन्द्राणाम्-अर्हतां समये-सिद्धान्ते त्रिधा-त्रिभिः प्रकारैर्भणित-कथितं, तथाहि- औपशमिकम् अन्तर्मुहूर्त्तस्थितिकं १, क्षायोपशमिक (साधिक) षट्षष्टिसागरोपमस्थितिकं २, च - पुनः क्षायिकं त्रयस्त्रिंशत्सागरोपमस्थितिकं ३, तत्र मध्यम पौद्गलिकम्, अन्यद्वयमपौगलिकं, तत्सम्यग्दर्शनं नमामः ॥ १२६६ ॥ ********************************** ******* For Private and Personal Use Only
SR No.020748
Book TitleSirival Kaha
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSisodara Shwe Mu Pu Jain Sangh
Publication Year1992
Total Pages312
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy