________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्नत्थ सूत्र अन्नत्थ ऊससिएणं, निससिएणं, खासिएणं, छीएणं, जंभाईएणं, उड्डुएणं, वायनिसग्गेणं, भमलीए, पित्तमुच्छाए १. सुहुमेहिं अंगसंचालेहि, सुहुमेहिं खेलसंचालेहि, सुहुमेहिं दिट्ठिसंचालेहिं २. एवमाईएहिं आगारेहिं अभग्गो अविराहिओ, हुज्ज मे काउस्सग्गो ३. जाव अरिहंताणं, भगवंताणं, नमुक्कारेणं न पारेमि ४. ताव कायं ठाणेणं, मोणेणं, झाणेणं, अप्पाणं वोसिरामि ५. (एक लोगस्स 'चंदेसु निम्मलयरा' तक न आये तो चार नवकार का काउस्सग्ग, फिर प्रगट लोगस्स कहना)
__ लोगस्स सूत्र लोगस्स उज्जोअगरे, धम्मतित्थयरे जिणे, अरिहंते कित्तईस्सं, चउविसंपि केवली. उसभमजिअं च वंदे, संभवमभिणंदणं च सुमई च; पउमप्पहं सुपासं, जिणं च चंदप्पहं वंदे. सुविहिं च पुष्पदंतं, सीअल सिज्जंस वासुपूज्जं च; विमलमणंतं च जिणं, धम्म संतिं च वंदामि. कुंथु अरं च मल्लिं वंदे मुणिसुव्वयं नमिजिणं च; वंदामि रिट्ठनेमि, पासं तह वद्धमाणं च. एवं मए अभिथुआ, विहुयरयमला पहीण जरमरणा; चउविसंपि जिणवरा, तित्थयरा मे पसीयंतु. कित्तिय-वंदिय महिया, जे ए लोगस्स उत्तमा सिद्धा;
For Private and Personal Use Only