________________
Shri Mahavir Jain Aradhana Kendra
३८
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री सिद्धचक्र महापूजन विधि
।। इति शुद्धजलस्नात्रम् ।। ।। इति स्नात्रमहोत्सवः । ।
ए प्रमाणे स्नात्र करीने श्री सिद्धचक्रने चोक्खा अंगलुछणाथी साफ करी वृहद्वृत्तपाठपूर्वक अष्टप्रकारी पूजन करवुं ।
।। अथाष्टप्रकारपूजनम् ।। । पहेली जलपूजा ।
ॐ ह्रीं श्रीपरमेष्ठिने नम इति क्लेशापहै: शीतलैः, श्रीवल्ली बहुपल्लवां बहुफलां तन्वद्भिरेभिर्नरैः (जलैः) । ॐ ह्रीं अर्हमनाहताख्यममलं सारं रहस्यं श्रुतेरस्योसा नम इत्यभीष्टफलदं श्रीसिद्धचक्रं यजे ॥ १ ॥
For Private And Personal Use Only
।। ॐ ह्रीं श्रीं श्रीसिद्धचक्रं जलेन अर्चयामीति स्वाहा ।। ।। कळश करवो ।।।। इति जलपूजा ।।
यंत्रनी पासे जळनो भरेलो कळश मूकवो.
। बीजी चन्दनपूजा ।
ॐ ह्रीं श्रीपरमात्मने नम इति प्रोल्लासिभावोद्भवैः, श्रीवश्याद्भुतयोगसिद्धिजनकैर्गन्धैः सुगन्धोल्बणैः । ॐ ह्रीं अर्हमनाहताख्यममलं सारं रहस्यं श्रुतेरस्योसा नम इत्यभीष्टफलदं श्रीसिद्धचक्रं यजे । । २ ।।
।। ॐ ह्रीं श्रीं श्री सिद्धचक्रं चन्दनगन्धेन अर्चयामीति स्वाहा ।। ।। इति चन्दनगन्धपूजा ।।