________________
Shri Mahavir Jain Aradhana Kendra
३४
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री सिद्धचक्र महापूजन विधि
पछाडवापूर्वक वित्रासन करवुं ।
(२) दुष्ट दिव्य देवोनुं ऊँची क्रूर दृष्टि फेंकवापूर्वक वित्रासन करवुं । (३) दुष्ट दिशाचर देवोनुं त्रण ताळी पाडवापूर्वक वित्रासन करवुं । ।। इति दुष्टवित्रासनम् ||
।। अथ स्नात्रम ।।
स्वस्ति स्वस्ति नमोऽस्तु ते भगवते, त्वं जीव जीव प्रभो! भव्यानन्दन नन्द नन्द भगवन्नस्त्रिलोकीगुरो ! त्वन्मूलाक्षरमन्त्रमण्डलमयश्रीसिद्धचक्रक्रमप्राप्तस्नात्रमिदं शुभोदयकृतेऽस्माभिः समारभ्यते । । १ । । ।। अथ कलशाधिवासनम् ।।
ॐ ह्रीं श्रीं धृति - कीर्ति-बुद्धि-लक्ष्मी - शान्ति-तुष्टि-पुष्टयः एतेषु नवकलशेषु कृताधिवासा भवन्तु भवन्तु स्वाहा ।।
आ मंत्र बोलवापूर्वक दरेक स्नात्र पूर्वे नवे कलशोनुं अधिवासन करवुं । ॐ क्षां क्षीं क्षीरसमुद्रोद्भवानि क्षीरोदकान्येषु स्नात्रकलशेष्ववतरन्त्ववतरन्तु संवौषट् । ।
आ मंत्रथी दूध मंत्रीने कळशोमां भरवुं । ।। अथ क्षीरस्नात्रम् ।।
For Private And Personal Use Only
ॐ नमोऽर्हत्-सिद्धाचार्योपाध्यायसर्वसाधुभ्यः । । पुण्याहं तदहः क्षणोऽयमनघः पूजास्पदं तत्पदं, सर्वास्तीर्थभुवोऽपि ता जलभृतस्तद्वारि हारि प्रभोः ।