________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०
श्री सिद्धचक्र महापूजन विधि
।अथचतुर्थवलयम्।
गुरुपादुकापूजनम् (आठ दाडम) (१) ॐ ह्रीं अर्हत्पादुकाभ्यः स्वाहा ।। (२) ॐ ह्रीं सिद्धपादुकाभ्यः स्वाहा ।। (३) ॐ ह्रीं गणधरपादुकाभ्यः स्वाहा ।। (४) ॐ ह्रीं गुरुपादुकाभ्यः स्वाहा ।। (५) ॐ ह्रीं परमगुरु पादुकाभ्यः स्वाहा ।। (६) ॐ ह्रीं अदृष्टगुरुपादुकाभ्यः स्वाहा।। (७) ॐ ह्रीं अनन्तगुरुपादुकाभ्यः स्वाहा ।। (८) ॐ ह्रीं अनन्तानन्तगुरुपादुकाभ्यः स्वाहा।।
।।इति चतुर्थं वलयम् ।। नीचेनो श्लोक बोली कुसुमांजली करवी. सानाहताः स्वरा वर्गा, लब्धिमन्तो महर्षयः । गुरूणां पादुकाश्चैव, सर्वे पूजां प्रतीच्छत ।।१।।
॥अथ अधिष्ठायकाह्वानादिकम।। (आह्वानम्) श्री अर्हदादिसमलङ्कृतसिद्धचक्राधिष्ठायका विमलवाहनमुख्यदेवाः ।। देव्यश्च निर्मलदृशो दिगिना ग्रहाश्च, सर्वे समावतरत द्रुतमुत्सवेऽत्र ।।१।। संवौषट् ।।
आह्वानमुद्राए आह्वान करतुं ।
For Private And Personal Use Only