________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ४ ]
विवेकोsa कषायां ग भक्तो पधिषु पंचधा ।
स्यात् शय्यो पधिकायान वैया वृत्य करेषु वा ॥ २१७॥
इन्द्रिय, कषाय. शरीर, आहार व उपधि में या शय्या. उपाधि, शरीर, आहार, व वैयावृत्य में विवेक रखना ॥ २१७ ॥
( सं० १२९६ में पं० भसाभर कृत सटीक सागार धर्मामृतं भ० ८ )
2
२० - अपवित्र पटो नग्नो, नग्नश्चार्धपटः स्मृतः । नग्नश्च मलीनोद्वासी, नग्नः कौपीन वानपि ॥ २२ ॥ कषाय वाससा नग्नो, नग्नश्चानुत्तरीय मान् । अन्तः कच्छो बहिः कच्छो, मुक्तकच्छस्तथैव च ॥ २२ ॥ साक्षान्नग्नः स विज्ञेयो, दशनग्नाः प्रकीर्तिताः ॥ २३ ॥ माने दश किस्मक नग्न होते हैं ।
( दि० आ० सोमसेन कृत त्रिवर्णाचार अ० ३ सं १६६५ )
ง
स्तं वस्थु धन धन, संच ओप मित-णाइ- संजोगो १ । -
॥ ८२५ ॥
आण सुयनासनानि, दासी दासं व कुवियं च
७
कोही माणो माया, लोभो पेज्जं तहेव दोसो अ । मिस वेड अरह, रई हास सोगो भय दुगंछा || ८३१ सावज्जेल विमुक्का सभिंतर वाहिरेण गॅथेण । निगहपरमा य विदू, तेणेव होति निमाँथा ॥ ८३२ ॥ केई मुक्का, कोहाईएहिं केई भइयव्या || ८३३ ॥
( श्री संघदासगणिक्षमाश्रमणकृत, बृहत्करूपसूत्र भाष्य )
. क्षेत्रं वास्तु धनं धान्यं, द्विपदं च चतुष्पदं । हिरण्यं च सुवर्ण न कुप्यं भाण्डं वहिर्दश ॥ १ ॥ 'मिध्यात्ववेदी हास्यादि पटू काय चतुष्टयं । रागद्वेषौ च संगाः स्यु - रतरङ्गाः चतुर्ददेश ॥ २ ॥ ..कुप्यं - पीछी, स्माल | भाण्डं - कमंडलु, पात्र || ( दर्शन प्राभृत गा० १४ टीका, भाव प्राभृत गा० ५६ टीका
For Private And Personal Use Only
X