________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८५
(३९, ४० ) कच्छप (४४) याज्ञिक (४८) कुमारक (६२) लक्ष्मी (६८)
नेमि (७१)
८- शाकघर्गमें शफरी (२४) कुक्कुटः शिखी, (३०) गोजिका (३९) वाराही (१०७)
अनेकार्थ वर्ग में अजांगी, मेषशृंगी कर्कटांगी च । ब्राह्मीब्राह्मणी, भाङ्ग स्पृक्का च । अपराजिता - विष्णुकान्ता, शालपर्णी च पारापतपदी - ज्योतिष्मती काकजंघा । गोलोमी - श्वेतदुर्वा वचा च । पद्मा पद्मचारिणी, भार्डी च । श्यामा सारिवा प्रियंगुश्च । ऐन्द्री - इन्द्रवारुणी, इन्द्राणी च । चर्मकषा - शातला, मांसरोहिणी च । रुहा - दूर्वा, मांसरोहिणी च । सिंही बृहती वासा च । नागिनी - तांबुली, नागपुष्पी च । नटः श्योनाकः अशोकश्च । कुमारी-घृतकुमारिका शतपत्री च । राजपुत्रिका - रेणुका जाती च । चंद्रहासागडूची लक्ष्मणा च ॥
"
Acharya Shri Kailassagarsuri Gyanmandir
मर्कटी - कपिकच्छ्रः अपामार्गः करंजी च । कृष्णा - पिप्पली. कालाजाजी, नोली च । मंडूकपर्ण - स्योनाकः मंजिष्ठा, ब्रह्ममण्डूकी च | जीवंती - गडूची शाकभेदः वृन्दा च । वरदा - अश्वगंधा, सुवर्चला वाराही च ।
लक्ष्मी: - ऋद्धिः वृद्धिः शमी च । वीरः - ककुभः वीरणम् काकोली च शरश्च । मयूरः- अपामार्ग : अजमोदा तुत्थं च ।
रक्तसारः - पतंगः आदि । बदरा - वाराही आदि । सुवहानाकुली आदि । देवी - स्पृक्का मूर्वा कर्कोटी च । लाङ्गली - कलिहारी जलपिप्पली नारिकेलच विशल्या च ॥
चन्द्रिका - मेथी, चन्द्रशूरः श्वेतकण्टकारी च । अक्षशब्दः स्मृतोष्टासु ॥१॥
काकाख्यः काकमाची च काकोली काकणस्तिका । काकजंघा काकनासा काकोदुम्बरिकापि च ॥२॥ सप्तस्वर्थेषु कथितः काकशब्दो विचक्षणैः । सर्पद्विरदमेषेषु सीसके नागकेसरे नाल्यां नागदन्त्यां नागशब्दश्च युज्यते ||३|| रसो नवसु वर्तते ||४||
For Private And Personal Use Only