________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(६७) सव्व० आयंबिलं पच्चरकाइ. अन्नत्थ० सह० लेवालेवेणं गिहत्थसंसिडेण उरिकत्तविवेगेणं पारिट्ठा० मह० सव्व० एकासणं पचरकाइ. तिविहंपि आहारं असणं खाइमं साइमं अन्न० सह. सागारिआगारेणं आउट्टणपसारेणं गुरुअमुट्ठाणेणं पारिट्टा० मह० सव्व० वोसिरह ॥६॥ इति आंबिल पञ्चरकाण ॥ आगार ॥ ८॥
पोरसिं साड्डपोरसि वा पञ्चरकाइ. उग्गए सूरे चउविहंपि आहारं असणं पाणं खाइमं साइमं अन्नत्थ० सह० पच्छ० दिसा० साहु सब्ब० निविगइयं पचरकामि. अन्न० सह० लेवालेवेणं गिहत्थसंसिडेणं उरिकत्तविवेगेणं पड्डुच्चमरिकएणं पारि० मह० सव्व. एकासणं पञ्चरकाइ. तिविहंपि आहारं असणं खाइमं साइमं अन्न० सह सागा० आउट्ट गुरु० पा० मह० सञ्च० देसावगासियं भोगपरिभोगं पचरकामि. अन्न सह० मह० सव्व० बोसिरामि ॥ ७ ॥ इति नीवी पञ्चरकाण ॥ आगार ॥ ९ ॥
सूरे उग्गए अष्भत्तटुं पच्चरकामि. चउन्विहंपि आहारं असणं पाणं खाइमं साइमं अन्न० सह० पारिद्वावणियागारेणं मह० सव्व० देसावगासियं भोगपरिभोगं पञ्चरकामि. अन्न० सह० म० सब वोसिरामि ॥ ८॥ इति चउबिहार उपवास पञ्चरकाण ॥९॥
सूरे उग्गए अमत्त पञ्चरकामि. तिविहंपि आहारं असणं खाइमं साइमं अन० सह० पारि० मह० स० पाणहार पोरसिं साड्ड पोरसिं पुरिमढे अवड्ड वा पञ्चरकाइ अण्ण० सह० पच्छण्ण० दिसा० साहु सब देसावगासियं भोगपरिभोगं पञ्चरकामि, अ० स० म० सब० वोसिरामि ॥ इति तिविहार उपवास पच्चरकाण ॥
For Private And Personal Use Only