________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रम्
श्राद्धदिन० ||५५।।
00000000000000
thodoch0000000000chocoocoocoooooooooooooooooooooo
केवलिजोगे पुच्छा, कहणे बोही तहेव संवेओ । किं इत्थमुचियमिहि, चेइयदव्वस्स वुड्ढित्ति ।।१२०।। गासच्छायणमित्तं, मुत्तुं जं किंचि मज्झ तं सब्द ।
चेईयदवं नेअं, अभिग्गहो जावजीवाए ||१२१।। व्याख्या-दरिद्रकुलोत्पत्तिमाजन्म दरिद्रभावं च तत्र प्राप्य बहुशः । तथा यतः कुतोऽपि निमित्तादनिमित्ताद्वा बहोर्जनस्य धिक्कारम्-अवर्णवादम् । तथेति समुच्चये । मनुष्येष्वपि समुत्पन्नो गर्हणीयमन्यदपि पुत्रकलत्रादिकं प्राप्य बहुश:- पुनः पुनः, बहुशोग्रहणं धिक्कारादिदुःखप्राचुर्यख्यापनार्थम् ।।११८।।
पश्चात्तगरायां पुरि इभ्यसुतः संजातः । कस्यां सत्यामित्याह-तत्कर्मशेषतायां तु तस्य चैत्यद्रव्योपयोगकालोपार्जितस्य कर्मणो- लाभान्तरायादेः शेषोऽवशिष्टता, तस्य भावः । तस्यां सत्यामेव परं तत्रापि दारिद्रय-निर्धनत्वं, असंप्राप्तिर्वाञ्छितस्य । पुनः पुनरसकृच्चित्तनिवेदो हृदयोद्वेगरूपोऽन्यदा च केवलियोगे जाते सति पृच्छा तेन कृता । यथा-भगवन् ! मया भवान्तरे किं कर्म कृतम्, येनासम्पद्यमानमनोरथोऽहं सम्भूतः । कथने- सङ्काशादिभवग्रहणवृत्तान्तस्य केवलिना कृते बोधिर्जिनधर्मप्राप्तिस्ततः संवेगस्तस्याजनि । पप्रच्छ च 'किमत्र- चैत्यद्रव्योपयोगापराधे मम | कर्तुमुचितमिदानी, भणितं केवलिना, यथा-चैत्यद्रव्यस्य- जिनभवनबिम्बयात्रास्नात्रादिप्रवृत्तिहेतोर्हिरण्यादेवृद्धिः कर्तुमुचिता । ततोऽस्य ग्रासाच्छादनमात्रं मुक्त्वा यत्किञ्चिदन्यन्ममाधिकं व्यवहारतः सम्पत्स्यते तत् सर्वं चैत्यद्रव्यं
For Private and Personal Use Only