________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रम्
श्राद्धदिन० ॥४२॥
नेव पल्हत्थियं कुज्जा, पक्खपिंडं च संजए ।
पाए पसारए वावि, न चिट्टे गुरुणंतिए ||८८|| व्याख्या-'नेव पल्ह०' नैव पर्यस्तिकां कुर्याद्, संयत इत्यत्र प्रस्तावाद्देशसंयतः, पादौ प्रसार्यापि न तिष्ठे गुर्वन्तिके ।।८८॥
निई विकहं वज्जिज्जा, काऊणं अंजलिं सिरे ।
कण्णंजलीहिं भत्तीए, घुटे सिद्धंतमोसहं ।।८९।। व्याख्या-'निदं विकह०' निद्रा विकथां च वर्जयित्वा कृत्वाअलिं शिरसि कर्णाअलिभ्यां भक्त्या सहर्ष पिबेद भावरोगापहारित्वात्सिद्धान्त औषधमिव सिद्धान्तौषधं तत् । मकारोऽलाक्षणिकः । इति सूत्रचतुष्टयार्थः ।।८९।। एनमेवार्थं सविशेषं भावयन्नाह
अन्नाणमोहमिच्छत्त-महावाहिविरेयणं ।।
कुग्गहविसघत्थाणं, महामंतो जिणागमो ।।९०॥ व्याख्या-'अन्नाणमो०' अज्ञान-तत्वातत्त्वाज्ञता | मोहो- धनादिष्वतिगृधता । मिथ्यात्वं कुदृष्टिरक्तता । एतान्येव जीवस्यानन्तदुःखहेतुत्वान्महाव्याधयस्तेषां तत्कालक्षयकारित्वाज्जिनागमो विरेचनं- विरेकः । शय्यंभवचिलातीपुत्रगोविन्दवाचकादीनामिव । तत्र शय्यंभवकथा प्रसिद्धा ।
AA
adboooooooobo0OOCK
॥४२॥
For Private and Personal Use Only