________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Coc
श्राद्ध
सूत्रम्
......................
२१०
वात्सल्यस्यैव राजग्रहाद्यापदुद्धरणतायाः सदृष्टान्तं प्रतिपादनम्
२०८ द्रव्यवात्सल्यमुपसंहृत्य भाववात्सल्यस्योपदेशः २०९ भाववात्सल्ये स्मारणादिप्रयोगः यस्त्वप्रीतिभयात् साधर्मिकमुपेक्षते तं प्रत्युपदेशः
२११ प्रमादवतां गरीयसामपि गरीयस्तरोऽनर्थ इत्येतस्याशयस्य कथनम् २१२ प्रमादिनः साधर्मिकस्य धर्मादौ कर्तव्यायाश्चोदनायाः प्रकारः २१३-२१९ भाववात्सल्यस्योपसंहारः
२२० अनुकम्पादानस्याप्यनिवारितत्वकथनम् २२१-२२२ भोजनद्वारे कर्तव्यशेषस्य कथनम् २२३ अत्रैव च विधिशेषप्रदर्शनम्
२२४
१६. संवरणद्वारे यथाविधि स्वाध्यायकरणोपदेशः २२५
१७ श्रवणद्वारे आगमश्रवणफलभूतस्योत्सगविधेः प्रकटनम् २२६ एकभक्तं कर्तुमशक्तस्य विधिः
२२७ रात्रिभोजनदोषाः
२२८ निशाभोजिनां दृष्टान्तद्वारेणापायप्रदर्शनम् २२९
१८ सत्कारद्वारे साय पुनः पूजापूर्वकं जिनोत्तमवन्दनस्य कथनम्
१९ वंदनादि (आवश्यक) द्वारे तृतीयपूजानन्तरं पौषधशालायां गत्वा विधिना सामायिककरणस्य कथनम् सामायिकानन्तरं कर्तव्योपदेशः
oon.................................chood
२३२
॥१६॥
For Private and Personal Use Only