________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रम
श्राद्धदिन० ||१०३||
........oooooooooooo FTTTTTTTTTTTL bodbodborhodoodhodoodhoodooooooooooooooooooooooooooooo
पुनर्धीवरेणोक्तं स्वामिन् ! तत्र द्वितीयं बिम्बं सुवर्णरथं चास्ति । ततो वङ्कचूलेन पृष्टा स्वपरिषत्-'भो जानीते कोऽप्यनयोर्बिम्बयोति' । केनाचित्स्थविरेणोक्तं "देव ! पुरा प्रजापालनृपः शत्रुसैन्येन साधं योद्धं गतः । तदा भीत्या तस्य स्त्री निजं स्वमेतच्च बिम्बद्वयं कनकरथस्थं विधाय जलदुर्गमिति मत्वा चमर्णवत्यां नौकायां प्रक्षिप्य व स्थिता । इतश्च केनचित् खलेन नृपकथाशेषत्वमुक्तं । ततः सा तां नावमाक्रम्य जलतले प्राक्षिपत् । सा मृत्वा जिनध्यानेन सुरो भूत्वा एतद्बिम्बभक्तो जातो भविष्यति । अन्यथा महिमा कथं स्यात् । तत्रैकं बिम्बं भवद्भिरानीतं, द्वितीयं तत्रास्ति' । इति श्रुत्वा तद्विम्बग्रहणायानेकोपायानकार्षीत् । न च तन्निर्गतं । श्रूयतेऽद्यापि वर्षमध्ये एकदिने दर्शनं ददाति । अथ श्रीवीरबिम्बापेक्षया लघीयस्तरं श्रीपार्श्वनाथबिम्बं इति महावीरस्यार्भकोऽयं देव इति मत्वा चेल्लण इत्याख्या लोका प्राचीकथन् । सा सिंहगुहापल्ली क्रमान्महापुरं जातं । अद्यापि श्रीवीरः सचेल्लणपार्श्वनाथः संधैर्यात्रोत्सवैराराध्यते इति । अन्यदा वङ्कचूल उज्जयिन्यां राजकोशाद् बाहिर्गोधापुच्छे विलग्य प्राविशत् । कोशो दृष्टः । राजाग्रमहिष्या रुष्टया पृष्टः-'कस्त्वं ?' | तेनोचे- चौरोऽहं ! तयोक्तं-'मा भैषीः, मया सह संगमं कुरु' । सोऽवोचत्का त्वं ? | साप्यूचे-'नृपराज्यहं' । चौरोऽवादीत्-'यद्येवं तर्हि ममाम्बा भवसि अतो यामि' । इति श्रुत्वा तया स्वनखैः स्वाङ्गं विदार्य पूत्कृतिपूर्वकमाहूता रक्षकाः । तैर्बद्ध्वा रक्षितः । तदा छन्नो नृपोऽप्यचिन्तयत्-'अहो स्त्रीचरित्रं | कीदृशं ?' | ततः प्रभाते सभायां तैः स नृपस्य पुरो नीतः । नृपेण बन्धनान्मोचितः, नत्वोपाविशत् । 'कथं मन्मन्दिरे । त्वं समागतः ?' इति नृपेण कथिते सति वङ्कोऽवदत्-'देव ! चौर्यायाहं प्रविष्टः, पञ्चायुष्मद्देव्या ष्टोऽस्मि ।
Doodboobodbodoodhochodbe
||१०३||
For Private and Personal Use Only