________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ ६ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
रजगंदरराजयक्ष्माद्यबाध्यता, गुणसमृद्धिः गुणानां महाव्रताणुव्रतानां परिपोषः; सर्वसंग्राहकविशेषणमेवाद — सकलसमीहितसिद्धिः निखिलवांबितप्राप्तिः शीलादिद नवेऽपि जायत इति परलोके पुनर्निश्चितं शीलनरात्सु सेवितादित्यध्याहारः, नरसुरसमृद्धिं मनुष्यदेवलक्ष्मीमुपभुज्य जोग्यतामापय त्रिभुवनप्रणतचरणास्त्रिजगधंद्याः सिद्धिसुखं प्राप्नुवंति, अत एव किंभूताः ? रिया शां प्राक्तनं शुभाशुभं कर्म अवश्यनेद्यत्वात्, तदेव शणमिव रुणं देव्यरूपं, तन्न विद्यते येषामिति अरुणाः की समस्तकर्माणो मुक्तिरूपं परमपदमनुवते. ॥ इति गाथाइयार्थः, जावार्थस्तु कथानकगम्यः । तत्र च गुणसुंदरी पुण्यपालदृष्टांतौ दर्शेते तथाहि
जंबूद्दीपनिधो द्वीप - श्वक्रवर्तीश्वरो ह्यसौ । चंडसूर्यमिषाञ्चक्र - चतुष्टयनृदस्ति यः ॥ १ ॥ तत्रैव जारते क्षेत्रे | दक्षिणे श्रीविभूषितं ॥ श्रीमद्दिलपुरं नाम । पुरमस्ति मनोहरं ॥ २ ॥ यत्राऽलिद सौधा | स्वर्णकुंजायते रविः ॥ स्वर्गगंगा पताकेव । तारकाः किंकिली निजाः ॥ ३ ॥ तत्रारिकेसरी राजा । विक्रमोरेककेसरी | संभावयामि रत्नानि । यत्प्रतापकणानिव
For Private And Personal
वृत्ति
॥ ६ ॥