________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ ८३ ॥
www.kobatirth.org
वर्गा रूप निर्जितदेवांगना घनसौभाग्यस्पृहणीयतमा निरुपमप्रेमा नवजवब इस्नेहा लावण्यरुचिरम्या सौंदर्य कांतिहृद्या नृपडुहिता, प्रस्तावाजिमती, येन नेमिना येन द्वाविंशतितमती - करेण जराजर्जरितस्थविरेव परिहृता, जरा सर्वेजियनैर्वल्यरूपा वयः परिलतिस्तया जर्जर -
1
Acharya Shri Kailashsagarsuri Gyanmandir
श्रीभूतांगा वृद्धेत्यर्थः, वृद्धा दि नीरसत्वादिनिर्यूनां परिहार्या भवति, तो नीरागहृदयत्वेन येन वृद्धावत्यक्ता, एष जिनो जगति भुवने ब्रह्मव्रतधारिणां मध्ये प्रथमोदाहरणं मूलदृष्टांतरूपः, दृष्टांतो ह्यर्थस्थापको भवति यदुक्तं – तावदेव चलत्यर्थो । मंतुर्विषयमागतः ॥ यावन्नोत्तंज्ञनेनेव । दृष्टां तेनावलंव्यते ॥ १ ॥ इति गाथार्थः, जावार्थस्तु श्रीनेमिचरित्रगम्यः, स नं
यस्य चरित्र नवजव - रूपं नवनवरसामृतं पुष्णन् || निधिनवकमिव नतानां । प्रकटयति स शांतये नेमिः ॥ १ ॥ अस्यैव त्रिजगत्यस्ति । शीलरेखेति लांबने || कंबुरेखा इति चाहु-स्तचरित्रमिहोच्यते ॥ २ ॥ अस्य छोपस्य दीपस्ये- वाऽसंख्यछी पराजिषु ॥ समस्ति भारतं क्षेत्रं । क्षेत्रं सकलसंपदां ॥ ३ ॥ चपलापि कमला यस्मिनचलीनूय तस्थुषी ॥ इ
For Private And Personal
वृत्ति
॥ ८३ ॥