________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ ५७१ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
तो मर्दितो जात - स्तद्व्रतग्रहणोत्सवः ॥ स्वयं जग्राद रामस्त-त्वं -केशांश्च क्लेशमुक्तये ||१५|| चारित्रमाचर्य चिरं च सीता । कल्पेऽच्युते प्राप सुराधिपत्वं ॥ क्रमेण कर्माणि विधूय शुक्ल - ध्यानेन रामोऽपि शिवं समेतः ॥ १६ ॥
॥ इति श्रीरुपलीयगच्छे श्रीसंघ तिलकसूरिपट्टावतंसश्री सोम तिलकसूरिविरचितायां श्री शीलतरंगिण्यां साध्वी सीताचरित्र समाप्तं ॥ श्रीरस्तु ॥ महासतीलक्षणमाद—
॥ मूलम् ॥ - जा सीलजंगसामग्गि-संजवे निश्चला सई एसा || इयरा महासईन । घरे घरे संति पनराज ॥ १०० ॥ व्याख्या - या शीलभंगसामग्री संज्ञवे निश्चला, एकांतस्नेइमोदान्यर्धनादिसंकटे समापतितेऽपि स्वीयशीलं रक्षितुं कृतमदाप्रदा, एषा सतीति कथ्यते. इतरा महासत्योऽप्रार्थिता असंकटे पतिताख शीलपालनप्रवणा गृहे गृहे प्रचुर अपरिमिताः संति, यदुक्तं विरला महिलाः शील- कलिता अपि संकटे ॥ प्रायोऽनभ्यर्थिता एव । सांप्रतं हि पतिव्रताः ॥ १ ॥ इति ज्ञावः ॥ १०७ ॥ एवं सति शीलरक्षणोपायमाद
For Private And Personal
वृति
॥ ५१ ॥