________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नि
शीलोपत् तत्र इत्वों व्यगृहीताः संग्रहण्यादयः, परांगना व्यरूपसौनाग्यादिलुब्धाः, लिंगिन्यो
व्रतधारिण्यस्तासां सेवा रतक्रीमाः परिहरेत्, यत एता विशेषेण दृष्याः, यदागमः-संज॥५३॥ पमिसेवाए । देवदवस्स नरकणे ॥ इसिघाए सासणुमादे । बोहिघान निवेश्न ॥१॥ इति ।
नावः ॥ ११ ॥ नन्नयोरपि कुसंसर्गपरिदरणीयतामाह
॥ मूलम् ।।-जूआरपारदारीअ-नडविरुपमुहेहिं सह कुमितेहिं ॥ संगं वजिज जया-संगान गुणावि दोसावि ॥ १२ ॥ व्याख्या-द्यूतकारपारदारिकनटविटप्रमुखैः कुमित्रैः सह संगं सदा वर्जयेत्, यतः सत्संगाणाः कुसंसर्गाच दोषा अपि. यउक्तं-गुणा गु. गझेषु गुणीनवंति । ते निर्गुणान प्राप्य नवंति दोषाः ॥ सुस्वाऽतोयप्रनवा हि नद्यः । समुश्मासाद्य लवंत्यपेयाः॥१॥ इति नावः ॥ १०२ ।। नारीणां गुणानाह
॥ मूलम् ॥–मिनन्नासिणी सुलज्जा । कुलदेसवयाणुरूववेसधरा ।। अन्नमणसीला च- ना-ससंगा हुजनारीवि ॥ १०३ ॥ व्याख्या-मितन्नाषिणी परिमितालापा, सुलजा पावती, यदुक्तं असंतोषा हिजा नष्टाः । संतोषेण तु पार्थिवाः ॥ सलज्जा गणिका नष्टा । नि
॥५३॥
For Private And Personal