________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
वत्ति
लोप गतामपि ॥ परीक्ष्य हेमवज्जैनं । श्रेयले मतमाश्रय ॥ ५६ ॥ सोऽपि विशणमिथ्यात्व-मु-
शे निस्तंश्वोधिन्नाक् ॥ हादशात्मतया सूर्य । इव धर्ममवाप्तवान् ॥ ५॥ पालयनिर्मलं ॥३०॥ श्राइ-धर्म स वसुधाधवः ॥ बाह्याभ्यंतरंगेष्वाप । विषयेषु विरागतां ॥ ५७ ॥ तन्नार्या सूर्य
म कांताख्या । रागिणी पुरुषांतरे । तस्मै ददौ विरक्ताय । विषं पौषधपारणे ॥ एए ॥ ज्ञात्वा
पि तत्कृतं तत्रा-विष्टचित्ततया नृपः ॥ परमेष्टिनमस्कार-स्मरणप्रवणाशयः ॥ ६ ॥ स्वचिने धृतिमाधाय । स्वयमात्तमहाव्रतः ॥ मृत्वा विमाने सूर्याने । सौधर्मे त्रिदशोऽनवत् ॥
॥ ३१ ॥ स एष मत्वाऽवधिना स्वबोधि । सूर्यान्ननामा भुवमन्युपेतः ॥ भुक्त्वा ततः पल्य. ॐ चतुष्कमायु-च्युतो विदेदेषु शिवं समेता ॥३॥ ॥इति श्रीरुपक्षीयगछे श्रीसंघतिलकसूरिपट्टावतंसश्रीसोमतिलकसूरिविरचितायां
श्रीशीलतरंगिण्यां प्रदेशिनृपकथा समाप्ता ॥ श्रीरस्तु । नारीणामविश्वसनीयतामाह॥ मूलम् ।।-अणुकूलसपिम्माणवि । रमणीणं मा करिज वीसासं ॥ जह रामलक
॥५३०॥
For Private And Personal