________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
झीलोप
॥५॥
गिप्रत्यक्षतस्तस्मा-दवाऽप्यनुमानतः ॥ प्रात्मानुमेयः स्वात्मान्य-कर्मलोकादिसाधकः ॥ ॥ २३ ॥ श्वाषप्रयत्नाद्या । अपि दृष्टेरगोचराः॥ चैतन्यं नातिवर्त्तते । यत्र निर्मुक्तगोलवत् ॥॥ जीवेषु ज्ञानविज्ञान-तारतम्यं यदीप्सितं ॥ तत्रादृष्ट्वा विनानाव-श्चित्ते कस्य न व.
ते ॥ ३५ ॥ फलादौ चक्षुषा दृष्टे । दशनोदकसंप्लवः ॥ रसस्मृतिनवोऽकस्मा-जायते हर्ष। पूरतः ॥ २६ ॥ तदिशियातिरिक्तोऽस्ति | कश्चिदव्यक्तदर्शनः । रूपं दृष्ट्वानुरूपस्य । रसस्य स्मरतीह यः॥२७॥ बालवृक्षाद्यवस्थासु । परिणामस्य नेदतः ॥ स्मृतेरयोगस्तत्कश्चि-गुप्तः कर्त्तानुमीयतां ॥ २५ ॥ कुड्यवत्वतननांग-रोहवृद्ध्यादिकर्मणां ॥ प्रयत्नवधिातृत्वा-लिंग्यं । लिंगमिवात्मनः ॥ ३० ॥ दृष्टे पदार्थे चक्षुन्यों । परागादिविक्रियाः ॥ जन्याः स्वजनकं कंचि-ददृष्टं ब्रुवते स्फुटं ॥ ३१ ॥ रूपादिवङ्गुणत्वेन । सुखादीनामपि ध्रुवं । गुणी कश्चिदथेष्टव्यः । स चात्मा दृगगोचरः॥३॥
॥ * अहमस्मि सुखी कुखी-त्यादिसंवेदनाध्वना ॥ प्रत्यकेऽप्यात्मनि मुधा । व्यामोहस्त्ज्यतामयं
॥३३॥ चंदमूर्योपरागादे-रविसंवादयुक्तितः ॥ सर्वज्ञः प्रणिधातव्यो-नुमेयत्वेन वह्निवत् ॥
॥
For Private And Personal