________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोलोप मिव यः श्रितः॥॥ महेश श्व नूमीशे-ऽन्येयुरास्थानमास्थिते ॥ कुमारोप्रक्रमं पौराः।। वृत्ति
J पुरोपश्चमब्रुवन् ॥५॥ क्रुधाताम्रो नृपः सूनोः। श्रावयनिदमब्रवीत् ॥ अपुत्रो दि वरं प्राणी। ॥५६॥ विनीतांगजो न तु ॥६॥ नूष्यते सगुणैः पुत्रैः। सामान्यमपि यत्कुलं । कुलमत्युज्ज्व.
लमपि । कुपुत्रैः सकलंक्यते ॥णा साहंकारः कुमारोऽपि । नूपालेनेति नत्सितः॥ निर्जगाम पुराशत्रौ । पंचास्य श्व निर्नयः ॥ ७॥ क्रमेण भुवमाक्रामन् । प्राप्य वाणारसी पुरीं ॥ मपुरपारीणां । श्रियं तस्या व्यलोकयत् ॥ ए॥ गतः क्वापि पश्चात्रे । मठे सोऽशठमानसः॥ नत्वा पवनचंज्ञख्य-मुपाध्यायमुपाविशत् ॥ १० ॥ विलोक्याकृतिमंतं त-मुपाध्या. योऽवदन्मुदा ॥ कुतोऽत्र संगतः किंवा । तवागमनकारणं ॥ ११ ॥ यथातथं कुमारोऽपि।निजकोदंतमब्रवीत् ॥ सोऽपि तं प्रीणयन्नाह । सवात्सल्यमिमां गिरं ॥ १२ ॥
न मोक्तुं पितरौ वत्स । सुपुत्राणामिहोचितं ॥ तावंतरेण नैवान्यो। यदत्र परमोपकृत् ॥५०६ ।। ॥ १३ ॥ स्तन्यपाननिवृत्यापि । मुच्यते पितरौ यदि ॥ पशूनां मानवानां च । वत्स तर्हिर किमंतरं ॥ १५ ॥ राजसूनुरजाषिष्ट । साधु ह्यस्मि प्रबोधितः ॥ पितृन्यां जन्यते पुत्रो । गु
For Private And Personal