________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
शोलोप
वृत्ति
॥
५॥
प्राग्जन्मगृहमेधिन्या-स्तस्याः संबोधनेछया ॥ मुखानमांसखमस्य । गोमायो रूपमादधे ॥ ॥ ६॥ मांसपेसी मुखात्त्यक्त्वा । शृगालस्तदृशोः पुरः ॥ सरित्तीरगतं मीनं । इतं नोक्तु मधावत ॥६२!! मोनो नदीजले नूयः । प्रविवेश कणादपि ॥ तन्मांसं तु शकुन्यात्तं । व्य. थै फेरुस्तु तस्थिवान् ॥ ६३ ॥ ननोचे मांसमुनित्वा । दुर्बुद्धे मीनमिछसि ॥ भ्रष्टो मांसाच्च मीनाच । किं शृगाल विलोकसे ॥ ६ ॥ गोमायुराह न रं । मुक्त्वोपपतिमाहता ॥ भ्रष्टा पत्युस्तथा जारा-त्रनिके किमु वीतसे ॥ ६५ ॥ तत् श्रुत्वा जयकंप्राया-स्तस्याः स व्यंतरेश्वरः ।। दिव्यं स्वरूपमाधाय । जगाद द्युतिमंबरी ॥६५॥ सोऽहं हस्तिपकः पापे । यस्त्वया मारितस्तदा ॥ जैनधर्मप्रसादेन । देवत्वमिदमासदं ।। ६७ ॥ तत्त्वं कृतापराधापि । मयका कृपयोव्यसे ॥ जिनधर्ममुपादत्स्व । प्राच्यपापव्यपोहकं ॥ ६॥ तथेति प्रतिपन्नां ता-मुत्पाव्य व्यंतरामरः ॥ प्रव्रज्यां ग्राहयामास । नीत्वा साध्वीपदांबुजे ॥६५॥ संप्राप्नुवत्याः शु. चिशीलरत्न-ग्रंशं तथा नूपुरपंडितायाः ॥ अद्यापि तस्या असतीत्वनूतो। दुःकीर्तिनादो विराम नैव ॥ ७० ॥
॥
ॐ
For Private And Personal