________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
शोलोप
धृति
॥३
अयमेव परं चौर । इति हस्तिपकस्य ते ॥ शूलाधिरोपणं चक्रु-दोपमारोप्य तत्कणं ॥ ॥ ४० ॥ गूलाप्रोतः पथा यं यं । संचरतं स प्रैकत ॥ तृषानों दीनवाक् पातुं । तं तं नीरमयाचत ॥ १॥ न कोऽपि पाययामास । तस्य नूपन्नयात्पयः॥ इतश्च जिनदासाख्यः । श्राइस्तेनाध्वनाऽगमत् ॥ ४२ ॥ याचमानं जलं चौरं । श्रावकश्चैवमब्रवीत् ॥ करोषि मच्चश्चत्त-दन्यां ते हराम्यहं ॥४३॥ यावहार्यानये ताव-त्रमोऽहत्रय इति स्मर ॥ मेंगेऽपि घोषयामास । तत्पदं नीरवांया ॥धा राजानुशामुपादाय । श्राोऽपि जलमाहरत् ।। मुदा पुण्योपकाराय । यतंते तादृशा यतः ॥ ४५ ॥ निषाद्यपि जलं दृष्ट्वा-दानीतमाश्चास्य तत्कणं ॥ नमोऽहनय इति प्रोच्चैः । पठन प्राणैरमुच्यत ॥ ४६॥ अज्ञातधर्मतत्वोऽपि । नमस्कारप्रत्नावतः ॥ अकामनिर्जरायोगा-ध्यंतरेषु सुरोऽनवत् ॥ ७ ॥ पुंश्चली सापि चौरेण । व्रजंती पथि सोन्मदा ।। प्राप कूलंकषां कांचि-दात्मानमिव कुस्थिति ॥ ४ ॥ चौरोऽप्याह प्रिये वस्त्रालंकारैस्त्वां समन्वितां ॥ पारं नेतुं न शक्रोऽस्मि । तटिन्या एकवेलया ॥ ४ ॥ तदर्पय मम स्वीयं । वस्त्रालंकरणादिकं ॥येनेदं परतो धृत्वा । नयामि त्वां ततः सुखं ॥
For Private And Personal