________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
शोलोप
वृत्ति
॥
६॥
RRORE*
मपि तेषां सा । कंपीठे व्यलोक्यत ॥ ५ ॥ साधुसाधु वृतं राज-कन्यया कृतपुण्यया । - नजलासेति सहसा । वाणी व्योम्न्यशरीरिणां ॥ ६ ॥ कथमेकामहं कन्यां । पंचभ्यो दा
तुमुत्सहे ॥ यास्यामि वा ददानोऽपि । सर्वेषामुपहास्यतां ॥ ७ ॥ पंचानामपि कंठेषु । व. रमाला लुलोठ सा ॥ आदृतं दिव्यवाचा च । तत्किमत्र नविष्यति ॥ ७ ॥ इति पदन्नूपालो । यावचिंतामहार्णवे ॥ मनो यथावत्कर्त्तव्य-मूढश्चिंतयति चिरं ॥ ए ॥ तावक्ष्योमाध्वनाऽन्येत्य । चारणश्रमणो द्रुतं ॥ निदानकथनात्प्राच्या-तत्संदेहमपाहरत् ॥ ए० ॥ हृष्टात्मान्यां ततः पांडु-डुपदान्यां महोत्सवात् ॥ चके वैवाहिकं कर्म । कृष्णापांडतनूभुवां ॥१॥ ज्ञवं शिवश्रीपरिणामि तिनं । तपोऽपि तप्त्वा द्रुपदेशकन्या॥ निदानतोऽजायत पंचपांडु-सूनुप्रिया ही विषयानिलाषः॥ ए॥ ॥ इति श्रीरुपल्लीयगछे श्रीसंघतिलकसूरिपट्टावतंसश्रीसोमतिलकसूरिविरचितायां
श्रीशीलतरंगिण्यां शैपदीकथा समाप्ता ॥ श्रीरस्तु ।
मर॥४६न॥
-
For Private And Personal