________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
शोलोपना दीनेन्यः । शांतात्मा तिष्ट मद्गृहे ॥ ६३ ।। स्वकर्ममर्म जानाना । सापि धर्म जिनोदिनि
तं ॥ कुर्वाणा तहे तस्थौ। समाधिनिर्जितेंशिया ॥६५॥ तहमन्यदा प्रापुः । साध्व्यो गो॥४॥ चरचर्यया ॥ प्रत्यलान्यंत ताः शुक्षा-शनपानैश्च नक्तितः ॥६५॥ सवित्रं कर्मवल्लीनां। चा
रित्रं तत्पदांबुजे ॥ सा जग्राह विरक्तात्मा । माणिक्यमिव निर्धनः ॥ ६ ॥ सा तपांसि महीयांसि । कर्मनिर्मूलनोद्यता ॥ नूरिशः कर्तुमारेने । मारेनपतिवारिका ॥६॥ कदाप्येषा विशेषोन-तपश्चरणकाम्यया ॥ प्रवर्तिनी प्रणम्येदं । पप्रड स्वबचेतसा ॥ ६॥ विवि. तोद्यानन्नमिस्था । दत्तदृष्टिरदं रवौ ॥ आतापनां चिकीर्षामि । जिहोमि सुदुःकृतं ॥णा साध्व्यः प्रादुर्न नो धर्म-मार्गे बहिरुपाश्रयात् ॥ साध्वीनां कल्पते जातु । कर्तुमातापनाविधि ॥ ७० ॥ साऽप्यनादृत्य तक्षाचं । वनमागत्य किंचन॥ यावदातापनां कर्तु-मारेने दत्त. दृग् रवौ ॥ ७१ ॥ एकस्य तावत्संगे । न्यस्तांघ्रिमपरस्य तु ॥ श्रयंतीमंकमन्येन ।वीज्यमा- ४६६। नप्रकीर्णकां ॥ ३२॥ कृतावतंसमेकेन । धृतरत्रां परेण च ॥ ददर्श देवदत्ताख्यां । गणिकांड तत्र संगतां ॥ ३ ॥ विशेषकं ॥ तस्या अनन्यसामान्य-नाग्यसौन्नाग्यवैनवं ॥ सा वी
For Private And Personal