________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
वत्ति
शोलोप तौ गतौ तत्र । चिंतयामास कूणिकः॥ न बंधू न च रत्नानि । जातोऽहमुन्नयच्युतः ॥२॥
Ke तापी प्रतिज्ञातं । स्वयमेव त्यजामि चेत् ॥ श्रेणिकस्य सुतो नूत्वा । स्वतोऽपि किमु न ॥५४॥ पे ॥ २ ॥ अमर्षादिति दूतेन । चेटकानावयाचत ॥ दौहित्री शरणायातौ । न च तौ चे.
टकोऽप्यदात् ॥ २५॥ ततो रेकारितः सिंह । श्व प्रश्रितत्नीषणः ॥ वेशालीमरुधचंपा-पतिः सर्वान्निसारतः ॥ २६ ॥ जायमाने महायुद्धे । तयोः स्ववलयोर्मिश्रः ॥ व्यापादि कोटिवीराणां । लदाशीत्यधिका तदा ॥ २७ ॥ वीरौ हल्लविहल्लौता-वारूढी सेचनहि ॥ निहत्य तहलं रात्रौ । सत्वरं प्रतिगनतः॥ २८ ॥ कृतोपाया अपि नटा-श्वपान ः कदाचन ॥ न प्रहत्तुं न वा धर्नु । शेकुः सेचनकाइपं ॥ ए ॥ ततस्तौ खदिरांगार-खातिकायाः प्रयोगतः ॥हते सेचनके हल्ल-विहल्लौ नवनिस्पृहौ ॥ ३० ॥ नीतौ शासनदेव्याथ । श्रीमतीर जिनां. तिके ॥ दीक्षां जगृहतुः स्वार्थ-साधको नवतःस्म च ॥ ३१ ॥ श्रीकूणिकोऽपि वेशाली-पु- रीमादातुमदमः॥ प्रतिझामकरोदेवं । बलीयान् श्रेणिकात्मजः ॥ ३२ ॥ हलेन खरयुक्तेन । वेशालीं न खनामि चेत् ॥ तृगुपातेन वा वह्नि-प्रवेशात्तदहं म्रिये ॥ ३३ ॥
॥४५
For Private And Personal