________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
शोलोप
॥५॥
1
गराट् ॥१॥ गणं पालयतां तेषां । विधिवजणधारिणां ॥ श्रीवीरस्येव गोशालो । विनेयः । वृत्ति समपद्यत ॥ २॥ प्रकृत्या पुर्विनीतात्मा । गुरूक्ते प्रतिकूलधीः ॥ कपिकच्छुवउग-कारी कपिरिवाऽस्थिरः ॥ ३ ॥ प्रयुक्ता गुरुन्निस्तस्य । सारणावारणादिकाः ॥ शिक्षा ज्वरादितस्येव । विषाय घृतविपुषः ॥ ४ ॥ अन्यदा सह तेनैव । सूरयो गुणनूरयः ॥ नजयंतगिरि जग्मु-स्तीर्थयात्राचिकीर्षया ॥५॥ तत्र यात्रिकस्त्रीवर्गे । दृष्ट्वा चंचललोचनं ॥ कुशिष्यं वारयामासुः । सोऽपि चित्ते क्रुधं दधौ ॥ ६ ॥ ततोऽवरोहतां तेषां । गुरूणां चूरणाय सः॥ कुशिष्यो यमगोलान्नं । गंमशैलमपातयत् ॥ ७ ॥ सुददाः सूरयस्तस्य । पतत्प्रस्खलितध्वनिं ॥ श्रुत्वा वितत्य जंघे स्वे । तस्थुर्मोघश्च सोऽन्नवत् ॥ ॥ स्पृष्टरोषलवास्तेऽथ । कुशिव्यं गुरवोऽगृणन् ॥ वनितान्यो व्रतबंशं । रे दुरात्मनवाप्स्यसि ॥ए॥ स्थातास्मि खलु तत्रैव । नेके यत्रांगनामुखं ॥ शापं वो व्यर्थयिष्यामि । प्रतिज्ञायेति उष्टधीः ॥ १०॥ निर्म- ॥५२ । र्यादो गुरुं त्यक्त्वा । पिपासुः सरसीमिव ॥ गतः कांचिदरण्यानी-मज्ञानीव स कापथं ॥
॥ ११ ॥ कायोत्सर्गजुषो नद्याः । कूले तस्य तपस्यतः ॥ परतो मासतो वापि । सार्थादेः ।
For Private And Personal