________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
शोलोप०
वृत्ति
॥४४॥
॥ १ ॥ परचक्रादिवाऽमुष्मा-जी तैलोकैर्वहिस्तनैः ॥ तत्पुरं पूरयांचक्रे । फलं बीजन्नरैरिव ॥ ५५ ॥ अत्यासनत्वमापन्ने । नदीपूरे रयात्ततः ॥ पुरीप्रतोलीधाराणि । रोधयामास नूधनः ॥५३॥वेदिकायामिवांनोधौ। ऽर्गन्नित्तौ नदीरये ॥ प्रारोहति नृपोऽस्मार्षी-बीतः स्वान्नीष्टदेवतां ॥ ५५ ॥ तत्कणं वचनात्तस्या । नूनुदाय रोहिणीं । स्वयमारोहयामास । नगरीगोपुरोपरि ॥ ५५ ॥ परमेष्टिनमस्कार-परावर्तनपूर्वकं ॥ हस्ताग्रे नीरमादाय । रोहिणीदमुदा. हरत् ॥५६॥ गंगे त्वदंगचंगं चे-त्रिशुद्ध्या शोलमस्ति मे ॥ निवर्तस्व पुरात्तस्मा-त्ताानागचमूरिव ॥ ५ ॥ इत्युक्त्वा यावदाहंतु-मीष्टे हस्तगतानसा ॥ तावन्मायेव तत्पूरो । जातो दृष्टेरगोचरः ॥ ५॥ न्यवन्त तदाऽह्नाय । जाह्नवीपयसा समं ॥ लोकानां चित्ततो नीति-स्तत्पत्युश्च विकल्पधीः ॥ एए ॥ अहो शीलमहो जैन-धर्मोऽयमिति सर्वतः॥ भुवि व्योमपणे चे-मुच्चैरुञ्चेरुराशिषः ॥ ६ ॥ रोहिण्या अश्र मिथ्यात्व-नाशिन्या देशनागिरा !! श्रीजैनधर्मानिमुख-संयोगोऽनून्महीपतिः॥६१॥ तया साई पुरीचैत्य-परिपाटी विधाय च ॥ रोहिणी प्रापयामास । सदने सोत्सवं नृपः ॥ ६ ॥ धनावहोऽपि सत्कृत्य । सपौरं नृपति
||
For Private And Personal