________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ ४२८ ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
तो मे वधूरियं ॥ ५२ ॥ श्रवेहि तदिमां वत्स । दुर्वृत्तां त्यजनोचितां ॥ गुर्वा देशपराधीनस्तथेत्युक्त्वा गतः सुतः || ३ || श्रेष्टी कूटप्रयोगेण । तस्याः प्रातरजिज्ञपत् ॥ त्वामाह्वयति ते तातो । वत्से मिलितुमुत्सुकः ॥ ५४ ॥ ज्ञात्वा रात्रिविकल्पं तं । विदग्धा शीलवत्यपि ॥ अनुमेने परीक्षायां । किं जात्यं हेम कंपते ॥ ५५ ॥ स्यंदनं प्रगुणीकृत्य | शील
समन्वितः ॥ स्वयं रत्नाकरः श्रेष्टी । चचाल कृतमंगलः ॥ ५६ ॥ मार्गे नद्यामुपेतायां । श्रेष्टी शीलवतीं जगौ || पादत्राणे परित्यज्य । वत्से संचर पाथसि ॥ ५७ ॥ किंचिद्विचार्य साऽप्यंत-स्ते विशेषेण पर्यधात् ॥ मेने च दुर्विनीतां तां । श्रेष्टी प्राकूतकश्मलः ॥ ५८ ॥ पुरः फलितमालोक्य | मुक्षेत्रं जगावसौ ॥ अहो शस्यश्रियः क्षेत्र - स्वामिनः करगोचराः ॥ ए ॥ स्नुषाऽनाणी देवमेतन्न जग्धं यदिदं पुरा || श्रेष्टी दध्यावसंबध - प्रलापिन्यप्यसाविति ॥ ६० ॥ एतस्यां वामचारित्वाऽनुरूपं कृतवानिति ॥ मुदितो द्रुतसंपातं । श्रेष्टी रथमचालयत् ॥ ६१ ॥ समृद्ध्या धनदरंग - सरंगं जनसंकुलं ॥ पुरः पुरमथोद्दीक्ष्य । सोऽशंसन्मूर्धधूननात् ॥ ६२ ॥ तयापि व्यापिबुद्ध्योचे । साध्विदं यदि नोइसं ॥ श्रेष्टिनाऽचिंति सो
For Private And Personal
वृत्ति
॥ ४१० ॥