________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
झीलोपनत्पाट्य दक्षिणं पाणि-माशीर्वादमुदाहरत् ॥ ६ ॥ स्फुरत्तमःपक्षपाति-राजतेजोऽन्निवाईकः वृत्ति
नाति प्रतापन्नानुस्ते । राजन् विश्वावन्नासकः ॥६५॥ प्रीतः स्वदेदालंकारां-स्तदानेतु॥॥॥ नरेश्वरः ॥ दत्वा राजशुकं तु स्व-पुत्र्यै प्रीतमना ददौ ।। ६६ ॥ तं लब्ध्वा सापि दारिद्धि
तनूज इव मोदकं ॥ गत्वा गृहेऽतिपत्स्वर्ण-पंजरे मदिरेक्षणा ॥६७ ॥ शर्कराशकलैः शालि-दाडिमीफलन्नकणैः ॥ दारदूरादिपानः सा । प्रमोदात्तमपोषयत् ।। ६७ ॥ सा कदाचिकरस्थं तं । हृदयस्थं कदाचन ॥ अंकस्थं पंजरस्थं च । पाठयंती व्यनोदयत् ॥ ६॥नोजने शयने राजा-स्थाने याने वने गृहे ॥ योगीव मानसैकाम्यं । नाऽमुंचतं सुलोचना ॥ ॥ ७० ॥ सुलोचना तइंगो-द्याने तु कुसुमाकरे ॥ पंजरस्थं तमादाय । गताऽनेकसखीयुता ॥१॥ तत्र सीमंधरं नंतुं । प्रविष्टा सा जिनौकसि ॥ शुकोऽपि दृष्ट्वा श्रीवीत-रागं चेतस्थानावयत् ॥ ७ ॥ दृष्टपूर्वमिदं बिंब-मीहक्कापि मया पुरा ॥ इत्यूहापोहसंदोहं । विदा धानश्चिरं शकः ॥ ७३ ॥ जातजातिस्मृतिर्दध्यौ । यदहं पूर्वजन्मनि । चारित्रं सुगतिप्राप्ति- र प्रतिन प्राप्तवानहं ॥ ७० ॥ अध्यैषि सर्वशास्त्राणि । कृयोपशमतस्ततः॥ क्रियां पनरकार्ष
For Private And Personal