________________
Shri Mahavir Jain Aradhana Kendra
लोप
| ४०६ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
॥ ३२ ॥ अपक्वैकफला वल्ली । पतिता कल्पपादपात् ॥ श्रारुरोद पुनः पूर्ण- फला सा तत्र त त्क्षणात् ॥ ३३ ॥ गुरुरप्याह भूमीं । जवान कल्पमदीरुदः ॥ वल्ली प्रिया ते सा सूत-पुत्रा पुनरुपेष्यति ॥ ३४ ॥
अतः प्रीतः पुरं प्राप्य । सत्वरं नृपकुंजरः । पदात्यश्वयुतं दत्तं । राज्ञीमन्वेष्टुमादिशत् ॥ ३५ ॥ दत्तोऽपि दत्तदृक् विष्वक् । वृक्षावृक्षं वनाद्दनं ॥ भ्राम्यंस्तापसमादी-हूराद् हीपमिवबुधौ ॥ ३६ ॥ गत्वा पप्रच्छ दत्तो शकू । वनेऽस्मिन जगवंस्त्वया ॥ वीक्षितैकाकिनी काचि - निता क्वापि दुःखिता ॥ ३७ ॥ प्रत्युवाच मुनिर्भ । किं तया कार्यमुच्यतां ॥ तेनोक्तं भूपतेर्वह्नौ । विशतः प्राणरक्षणं ॥ ३८ ॥ मत्वा भूपतिसाहाय्यं । मुनिराश्रमरक्षणात् ॥ दत्ताय दर्शयामास । पुत्रोपेतां कलावतीं ॥ ३५ ॥ दूरतो दत्तमालोक्य | जाग्रचोका कलावती ॥ रुरोद रोदसी कुक्षिं-नरि मूत्रप्रतिस्वनैः || ४० || दत्तः प्राह स्वसमास्म । रोदी: कर्मफलं ह्यदः ॥ प्रभुक्त्वा प्राग्भवोपात्तं । न मुच्यं ते जिना अपि ॥ ४१ ॥ तद्विवेकिनि धीरत्व- माधाय रथमारुद || स्वदर्शन सुधादृष्ट्या | नृपमाश्वासय द्रुतं ॥ ४२ ॥ पश्चात्तापपरो
For Private And Personal
वृत्ति
॥ ४०६ ॥