________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
वत्ति
शोलोपलोच्य । हा किं चक्रे उरात्मना ।। ११ । लदमेव चंश्लेखायां । उग्धे पूतरकानिव ।। हहा
दोषमसंन्नाव्यं । तस्यां कथमन्नावयं ॥ १२ ॥ अंतर्वत्नी प्रिया प्रैषि । कथं हा निर्जने वने ॥ ॥४०४॥ न पुनः प्रेषणार्दापि । प्रहिता सा पितुर्गुहे ॥ १३ ॥ विशेषकं ॥ तत्कस्य दर्शयिष्यामि । स्व
कीयमहमाननं ॥ सतोऽपि लज्जेऽहं प्राणान् । धारयस्तदतः परं ॥१५॥ प्रगुणी क्रियतां तस्मा-चिता दारुगणैश्चिता ॥ देहं दहामि येनाहं । नारीहत्यामलीमसं ॥१५ ॥ श्रुत्वेति साग्रहं वाक्यं । राज्ञः पौरा गजादयः ॥ सशोका मंत्रिमुख्याश्च । नूपमिडं व्यजिज्ञपन् ।१६। एका तावन्मृता देवी । केनापि निजकर्मणा ॥ स्वमृत्युना पुनर्नाथ । किं प्रजातं चिकीर्षसि ॥१७॥ किंचान्यदधुना स्वामि-नाग्रहे तव जागृति ॥ सबिर श्व वैमूर्ये । प्रविक्ष्यति वि. षां गुणाः ॥ १७ ॥ तवे किनिमां मुंच । मुधा मृत्योः कथामपि ॥ जुह्वतिस्म तनुं वह्नौ । शलन्नाः सुन्नटा न तु ॥ १५ ॥ इत्यादि पौरामात्यानां । युक्तियुक्तवचांस्यपि ॥ अनादृत्य नृपो वेगा-मृत्यवे काननेऽगमत् ॥ २०॥ समयझो गजः श्रेष्टी। कालदेपचिकीरथ ॥ मधुराकरमादस्म । श्रीशंख धरणीधवं ॥ १ ॥ देव देवीसमीहा चे-तत्पुण्योपचयं चिनु ॥ यत.
॥
For Private And Personal