________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
झीलोप
वृत्ति
॥३६॥
स्वयं गत्वा मुनेः पावें । युक्त्याऽनशनमग्रहीत् ॥ यथावत्पालयामास । वईमानशुन्ना- शया ॥ १७ ॥ मंत्रियो रतिसुंदर्या । नार्यायाः कुक्षिपंकजे ॥ सुस्वप्नसूचिता श्रीव-दधितस्थौ शुनोदया ॥ १५॥ नुत्पना समये देवीं । जयंती रूपसंपदा ॥ तनया भुवनानंदा । नानी प्रौढिमवाप सा ॥ २०॥ स्तोकैरेव दिनैः प्राच्य-पुण्यस्य परिपाकतः ॥ कलाकलापप्रावीण्यं । नारतीव बन्नार सा ॥ १॥ अन्यदोद्यानशंगारे । चैत्ये दृष्ट्वाऽकरावली ॥ जातजातिस्मृतिः कीर-नवस्य इतमस्मरत् ॥ २ ॥ एतस्यैव जिनेशस्य । प्रनावान्मंत्रिसद्मनि ॥ जाताहमिति तं नित्यं । पूजयमास नक्तितः ॥ १३ ॥ जातान्निजतुरंगीनि-मैत्रिजात्यतुरंगमात् ॥ किशोरकाननेकांस्ता-नन्यदानाययन्नृपः ॥ २४॥ न ददौ भुवनानंदा । दातुं यत्ना. तवाजिना ॥ जाता एते यतो बीजं । यस्य तस्यैव वस्तु तत् ॥ २५ ॥ न प्रत्येति नृपश्चेत्तदीक्ष्यतां वहिकां निजां ॥ यत्कीरइंचपुत्रस्य । विवादे लिखितं स्वयं ॥१६॥
तथैव तहिलोक्याथ । वहिकायां महीभुजा ॥ विस्मयापन्नचित्तेन । सा ज्ञाता बालपंमिता ॥ १७॥ दिनैः कैश्चिदतिक्रांते । रिपुमर्दननूपतिः ॥ सामों नुवनानंदां । परिणीयेद
For Private And Personal