________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
वृनि
कीलोपानिः ॥२॥ वल्लना सुयशा नानी । तस्य यन्नेत्रनिर्जिता ॥ नूनं श्रिताऽप्यरल्यानीं । मार्ग-
मासेवते मृगी ॥३॥ नानास्ति कनकरथ-स्तयोः पुत्रो महारथः ॥ यत्कीर्निकांता बाला॥३३॥ पि। सहेलं क्रमते नन्नः ॥ ४ ॥ इतः पुर्यस्ति कौबेरी । कवरीवाऽवनिश्रियः ॥ नृपः सुंदर
पाणिस्तां । शास्ति शौंमीर्यवजनृत् ॥ ५ ॥ अपांसुलाललामेव । वासुला तस्य वल्लना ॥ मेरुनूरिव साऽसूत | रुक्मिणी कल्पवल्लरीं ॥६॥ अथ यौवनमारूढां । तां ज्ञात्वा योग्यसंगमात् ॥ अदत्त कनकरश्र-कुमाराय नरेश्वरः ॥ ७ ॥ तामुछोदुमथाऽचालीत् । कुमारः पि. तुराइया ॥ कुर्वाणः पथि सोमाल-नूपान स्वाझावशंवदान ॥ ॥ असूर्यपश्यां नूपालवक्षनामिव स क्रमात् ।। प्रापदेकामरण्यानीं । उन्नामुन्नतपादपैः ॥ ए॥
अथ पाश्रोदिहकायै । प्राक्प्रस्थापितसेवकाः ॥ कुमारमूचुरागत्य । समासीनं तरोस्तले ॥ १० ॥ देव युष्माकमादेशाद् । दूरनूमिं गता वयं ॥ कमामुखमिवाऽशक्ष्मः । सरः पं- कजसंकुलं ॥ ११ ॥ यावद्वजामस्तनीरं । तावत्तत्र वनाश्रमे ॥ अपश्यामः कनी कांचि-होलाखेलनलालसा ॥ १२ ॥ सहसाऽस्मानथालोक्य । सापि दूरं पलायिता ॥ अलक्षिता खेच
॥३॥
For Private And Personal