________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
शीलोप
वृत्ति
॥३३५॥
तत्त्वं वांबननूर्दको-पालनाईः कथं न हि ॥ ए ॥ नूपेनोक्तमिदं सत्यं । सर्वं जानामि सुं- दरि ॥ रागातिरेकतः किंतु । लुब्धोऽहं तव संगमे ॥ ए॥ महासत्याद दीनेऽस्मिन् । को रागोऽद्यापि मेंगके ॥ नीलीरागानुरागेण । नूयोऽवदन्महीपतिः ॥ ए१ ॥ तपःशुष्केऽपि देहेऽस्मि-त्रिदं ते नयनध्यं ॥ जीर्णनांडगतं रत्न-मिवाऽनध्य जगत्रये ॥ए । अनन्यं शीलरक्षार्थ-मुपायं जानती सती ॥ नुत्पाव्य लोचन । नभुजः सहसाऽर्पयत् ॥ ए३ ॥ दृ. ष्ट्वा चमत्कृतो मुक्त-रागोऽयायं महीपतिः ॥ प्रवृक्षाऽतुबसंवेगः । सतीमाह ससंघ्रमं ॥४॥ किमिदं दारुणं कर्म । कृशोदर कृतं त्वया ॥ ममात्मनश्च खैक-कारणं दुःकरं हहा ॥ ॥ ५ ॥ सादस्म देव सौख्यक-कारणं त्वावयोरिदं ॥ तिक्तौषधमिवात्युग्र-रोगिणोयितामिति ॥ ए६ ॥ अथ देशनया चक्रे । तया धर्मे स्थिरो नृपः ॥ सोऽपि वैराग्यमापनः । दमयामास तां सती । ए७ ॥ ततः शीलप्रनावेणा-ऽमुष्याः श्रीशासनामरी ॥ चकार नय ने शोना-ऽतिरेकेण मनोहरे ॥ ए ॥ राजापि मंत्रिनिः साई। प्रैषीनां नंदने पुरे ॥ चं स्याऽज्ञापयसैषा | स्वसेयं मे सहोदरी ॥ एए । श्रीचंनूमीपतिनाजिनंदिता । श्रीशीलध
॥३
॥
For Private And Personal