________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
शीलोप
वृत्ति
॥ए
॥१॥ तत्र श्रीसंप्रतिपो । रूपकंदर्पदर्पहृत् ॥ यक्षिामपकीयैव। जज्ञे श्यामलितं ननः ॥२॥ अनूहषनसेनाह्वः । सार्थेशस्तस्य पत्तने ॥ नार्या वीरमती तस्य । धर्मस्यैव पराकतिः॥ ३ ॥ सहदेववीरदासौ । सनयावनयोः सुतौ ॥ कन्या च कृषिदत्ताख्या। लावण्यैक.
महोदधिः ॥ ४ ॥ नैकेषां याचमानाना-मपि मिथ्यादृशामसौ ॥ न ददौ तनयां को वा- मयस्योपनयेन्मधु ॥ ५ ॥ महर्डिकोऽन्यदा रुइ-दत्तनामा वणिकसुतः ॥ रूपचंपुरात्तत्र । । वाणिज्यार्थमुपागमत् ॥ ६ ॥ स्थितः कुबेरदत्तस्य । सुहृदो मंदिरे सकः ॥ कुर्वाणो व्यवसायं च । स्वैरमास्ते स्वगेहवत् ॥ ७॥ मत्तवारणमासीन । एष वीश्रीमुपस्थितां ॥ सख्यान्वितामकिष्ट । शषिदत्तां सुरीमिव ॥ ॥ पयोधरोन्नतिमती । राजहंसगतिप्रथां ॥ एनामेव चिरं पश्यं-स्तस्थौ द्यामिव चातकः ॥ ए॥ कुबेरदत्तान्मत्वाऽस्याः । स्वरूपमखिलं ततः॥ मिथ्यागपि तल्लोना-जिनधर्ममशिक्षत ॥ १० ॥ मायिनापि विवेकेना-ऽमुष्य श्रेष्टी हृताशयः॥ कन्यामदत्त दंनो हि । धूर्तानां कल्पपादपः ॥ ११ ॥ सविस्तरमुपायंस्त । - षिदत्तां शुन्नेऽहनि | मेने स्वं कृतकृत्यं च । कुख्येव केत्रसिंचनात् ॥१॥ अतीतैः कति
॥श्ण्णा
For Private And Personal