________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
वृत्त
झीलोपवईयामास भुमी । सपुत्रं समनोरथैः ॥ ६ ॥ सर्वे प्रमुदिता हर्षो-कर्षिसंवममानसाः॥
वाणीभूषनदत्तस्य । मेनिरे जीवनौषधं ॥ ६५ ॥ नवोदितं चंमिव । पवनंजयसंनवं ॥ प्र॥श्ए त्युजग्मुस्तदा दृष्टुं । नागराः सागरा श्व ॥६६॥ वाद्यमानेषु तूर्येषु । गीयमानोरुमंगलं
॥ चलचेलांचलं लोल-चेन्नइंदनमालिकं ॥ ६७ ॥ श्रीपादनन्नूमीशे । विछर्देन महीयसा ॥ aबूं प्रवेशयामास । सपुत्रां निजपत्तनं ॥ ६॥ युग्मं ॥ विशिष्य प्रीतितः श्वश्रू-रपि पर्याप्तचेतसा ॥ परीक्षितगुणोत्कर्षों । तां वधू बह्वमन्यत ॥ ६ ॥ प्रतिव्रतांजना श्लाध्य-नंदना कस्य नो मुदे ॥ सुनगा कल्पवल्लीव । संजाता फलशालिनी ॥ ॥ अंजनासुंदरी शुइ-वैराग्यैकतरंगिणी ॥ प्राचचाराईतं धर्म । स्मरती पूर्वजन्मनः ॥ १ ॥ पवनंजयसूनोश्व । शिलाचूरस्य संमदात् ॥ हनूमानिति नामास्य । चक्रे संबंधिसजनैः ॥ ७ ॥ प्रह्लादननृपः पुण्य-सामग्री प्राप्य निर्मला ॥ सौवराज्ये सुतं न्यस्य । स्वयं दीक्षामुपाददे ॥७॥प- वनंजयनूपालः । पृथिवीमेकलीलया ॥ पालयन परमां प्राप । प्रौढिं प्रौढपराक्रमः ॥ ४ ॥ जानकीव दाशस्थेः । शचीव त्रिदशेशितुः ॥ अंजनासुंदरी तस्य । पट्टराझीपदेऽनवत् ॥
ए॥
३८
For Private And Personal