________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
झालोप
वृत्ति
॥श्न्शा
वांगवान् ॥ ३॥ राज्ञी पद्मावतीत्यस्ति । गुणमाणिक्यखानिका ॥ गुणैर्जयकुमारो वा । त- त्पुत्रः पवनंजयः ॥ ४ ॥ क्रीडाकाननवापीषु । विनोदखुरलीश्रमैः ॥ मित्रैषनदत्ताद्यैः । स-५ मं चिक्रीड कौतुकी ॥ ५ ॥ श्रेण्यामितश्च तत्रैव । पुरमंजनसंज्ञकं ॥ नूपालोजनकेतुस्तत्पालयामास वजिवत् ॥ ६॥ आसीदंजनवत्याख्या । राझी मान्या मनीषिणां ॥ अंजनासुंदरी कन्या । तयोर्नेवाऽमृतांजनं ॥ ७॥ रूपसौंदर्यसीमेव । साई पित्रोमनोरथैः ॥ सर्वांगीणगुणा साथ । प्राप कामसुखं वयः ॥ ॥ अहंपूर्वमनेकेषां । राज्ञां स्थानेषु तत्कथा ॥ प्रससार सरित्पूर । श्व वर्षासु सर्वतः ॥ो आत्मात्मीयकुमाराणां । माराणामिव नूधवाः ॥ लेख लेखं पदे रूपं । प्रैषुः सचिवपाणिना ॥ १० ॥
ततो रूपकुलैश्वर्य-विद्याशीलपराक्रमान् ॥ पर्यालोचयतोः पित्रो-गुणान् वजमणेरिव ॥११॥ नविष्यहत्तपवनं-जययोरन्यदा पटः ॥ अमात्यहस्ते युगप-त्कामादेश श्वाागमत् ॥१॥ युग्मं ॥ त्यक्त्वा सर्वकुमाराणां । तुषानिव पटानथ ॥ परीक्षाकुशलो राजा । पट. घ्यमधारयत् ॥ १३ ॥ तयोर्वरगुणान ज्ञात्वा । समानजनकेतनः ॥ पाच सचिवं नूयो।
॥२
॥
For Private And Personal