________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
शोलोप ॥ ॥ युग्मं ॥ नजीतमंगला ब्रातृ-जायानिक्तिपूर्वकं ॥ नत्तार्यमाणलवणा । वरस्त्रीनिवृति
पदेपदे ॥ १ ॥ प्रवाद्यउद्यतातोद्य-नादैर्बधिरितांबरा ॥ प्रापदष्टापदं तात-पादपूतं महासती. श E ||शा कलापकं ॥ ततो नरतसुंदयौँ । वैराग्यालापपेशलौ ॥ प्राप्तौ समवसरणं । शरणं नव
नीजुषां ॥ ३ ॥ चक्रवर्त्यनमधर्म-चक्रवर्तिनमादरात् ।। नत्वा कृतांजलिः प्राह । सुंदर्यपि सगदं ॥ ४ ॥ चिरं प्रत्यक्ष एवाऽनू-मनसा त्रिजगत्पते ॥ दिष्ट्या दृष्ट्याद्य दृष्टोऽसि । बहुन्निः पुण्यसंचयैः ॥ ५॥
मयका यदियत्कालं । जरतेशोपरोधतः ॥ नाऽग्राहि चरणं तेन । स्वयमेवास्मि वंचिता ॥ ६ ॥ नगिनी स्वामिनी ब्राह्मी । भ्रातृव्यास्तत्सुताश्च ते ॥ धन्याः सर्वेऽपि ये नाथ । तव मार्ग पपेदिरे ॥ ७ ॥ विश्ववत्सल दीदां मे । दत्वा तारय तारय ॥ जगत्प्रकाशकः सू.
यः । किं गृहं न प्रकाशयेत् ॥ ॥ महानागे महासत्त्वे । साधु साध्वित्युदीरयन् ॥ द- श्या भदौ तस्यै विभुर्दीक्षां । नवांनोधितरीनिन्नां ॥ ए ॥ ततोऽनुशिष्टिसंबज्ञ । धर्मारामैकसार
विं ॥ तस्यै पीयूषदेशीयां । विदधे देशनां विभुः ॥ ए॥ कृतकृत्यमिवात्मानं । मन्यमानाथ
For Private And Personal