________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ २७२ ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
तो दृष्टः । शक्रेणावधिना तदा ॥ १९ ॥
प्रतिबोधेन । रंजितस्तस्य देवराट् || ब्राह्मणाकृतिमाधाय । परीक्षार्थमुपागतः ॥ ॥ २० ॥ ऊचे च तावत्प्रव्रज्या । दयामूला प्रकीर्त्यते ॥ त्वद्वतग्रहणेनैषा । दुःखादाक्रंदति प्रजा || २१ || पूर्वापरविरुद्धं ते । महानाग व्रतं ततः ॥ पूर्वं सौख्यं विधायैवं । व्रतं चरितुमईसि || १२ || नमिराह न मे कश्चिन्न चाहमपि कस्यचित् ॥ न दुःखाक्रियते कोऽपि । न मद च दुःख्यपि ॥ २३ ॥ स्वार्थाय यतते सर्व स्तं विना दुःखमश्रुते । मयापि साध्यते स्वार्थ - स्तस्मान्निर्ममचेतसा ॥ २४ ॥ इत्युक्तियुक्तिप्रत्युक्ती - वेदन्नथ महामुनिः ॥ विप्रं निरुत्तरीचक्रे | स्वनिर्ममतया तया ॥ २५ ॥ ततः स्वरूपमास्थाय । शक्रो जक्त्या प्रणम्य तं ॥ जगाम स्वास्पदं साधु-रपि मोक्षमसाधयत् ॥ २६ ॥ अथ विविधतपोनिः कालयित्वा स्वकर्म । प्रबलमलकलंकं साम्य संबधबुद्धिः || स्वपर हितविधात्रीं प्राप्य शीले च रेखा - मजनि मदनरेखा जाजनं मोकलक्ष्म्याः ॥ २७ ॥
॥ इति श्रीरुपल्लीयगळे श्रीसंघ तिलकसूरिपट्टावतंसश्री सोम तिलकसूरिविरचितायां
For Private And Personal
वृत्ति
॥ १७१ ॥