________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
शीलोपते सियालत्ताए विहर; सीयालनाए नाम एगे निकंते सीहत्ताए विहर३; सियालत्ताए ना- वृत्ति
- मं एगे निस्कंते सियालत्ताए विदर' इति. तत्र प्रश्रमतृतीयनंगौ सुन्नगौ, न वितरौ. ॥ स-4 ॥२४॥ र्वधर्मेन्योऽपि तद्दुःकरतामाह
___॥ मूलम् ||-दाणतवन्नावणार-धम्माहितो सुउक्कर सील ॥ श्य जाणिय नोनवा । अश्यजनं कुणह तन्नेव ॥ १० ॥ व्याख्या-दानतपोनावनादिधर्मेन्यः शीलं सुदुष्कर, सुतरां दुःखेन क्रियत इति. यदुक्तं-कणिके नावनादाने । तपोऽपि नियतस्थिति ॥ यावजीवं तु शीलस्य । दुष्करं परिशीलनं ॥१॥ इति ज्ञात्वा नो नव्याः तत्रैव शीलेऽतियत्न परमादरं कुरुत ? मा दुष्करत्वात्तउपेक्षध्वमिति गाथार्थः ॥ १० ॥ तत्प्रामाण्यमेवाह
॥ मूलम् ॥-तं दाणं सो य तवो । सो नावो तं वयं खलु पमाणं ॥ जब धरिजर सीलं । अंतररिहिययनवकीलं ॥ ११ ॥ व्याख्या-तहानं, तदेव दानं दानतया गएयते इति. ॥२५॥ तच तपः, स नावः, खलु ध्रुवं व्रतमपि तदेव प्रमाणं, यत्र दाने तपसि नावे व्रते च पाचमाणे, अंतररिपुहृदयनवकोलं अंतरंगशत्रुनाशनं शीलं ध्रीयते धार्यत इति ॥ ११ ॥ शेषन
For Private And Personal