________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
शोलोप
॥शय
नामरी ॥ ३६ ॥ त्वत्सत्त्वप्रेरिता वत्से । तपसेव सुरावली ॥ समेताहं द्रुतं ब्रूहि । यत्ने कुर्वे वृत्ति समीहितं ॥ ३७॥ कायोत्सर्ग पारयित्वा । सुत्नश मुदिता सती ॥ नत्वा प्राह कलंकोऽयं । शासनस्याऽपनीयतां ॥ ३० ॥ पुनराह सती देवी। वत्से मा खेदमुहह ॥ प्रातस्तव समं शुद्ध्या । कुवें धर्मप्रतावनां ॥ ३५ ॥ श्वमादिश्य तां देवी। शासनस्य तिरोऽनवत् ॥ कपामक्षिपदेषापि । शेषां धर्मैकमानसा ॥ ४० ॥ प्रातराकृष्यमाणानि । हारपालैर्बलादपि ॥ प्रतोलीक्षाःकपाटानि । नोटते कथंचन ॥४१॥ क्रंदच्चतुष्पदे व्यग्रे । निखिलेऽपि पुरीजने ॥ नृपोऽपि व्याकुलस्वांत-स्तन्मने कर्म दैवतं ॥ ४२ ॥ धौतपोतः शुचीनूतो । धूपोग्राहणपूर्वकं ॥ प्रांजलिः प्राह नूपालः । श्रूयतां देवदानवाः ॥ ४५ ॥ यः कोऽपि कुपितोऽत्रास्ति ।
स मे शीघ्रं प्रसीदतु ॥ इत्युक्ते नन्नसि प्रादुर्बनूव प्रकटं वचः ॥ ४५ ॥ जलमुद्धृत्य चालि* न्याः। कूपतस्तंतुबझ्या ॥ काचिन्महासती पुर्याः । कपाटांश्चुलुकैस्त्रिन्निः ॥ ४ ॥आहो- ॥५६॥
टयतु चेविघ्रं । चारैः कार्यमपावृतैः ॥ आकर्येत्यत्नवन सजा-स्तदा ताः पौरनायकाः ।। ब्राह्मणी क्षत्रिया वैश्या । शौड़ी चापि न साऽनवत् ॥ चालिन्या वारि गृह्णाना । या न प्रा
For Private And Personal