________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
वृत्ति
झीलोप वाहनः ॥ ४ ॥ ततः कपिलया साई। शचीव सुरनायकं ॥ यानारूढाऽनया राशी । दधि-
1 वाहनमन्वगात् ॥ धए । इतः सुदर्शनस्यापि । जाया षन्निः सुतैर्युता ॥ गुणैः साम्राज्यल॥श्मीव-त्संचचार तदा पश्रि ॥ ५० ॥ दृष्ट्वा तां कपिलाऽपृचत् । पट्टराझी सविस्मयं ॥ केयं
षन्निः सुतैर्युक्ता । रसैरिव पुरांगना ॥ ५१.॥ अनयााह न जानासि । कथमेनामपि विजे ॥ सुदर्शनस्य नार्येयं । गेहलक्ष्मीरिवांगिनी ॥ ५५ ॥ पुनः सस्मितमप्रावी-द्यदीयं तस्य व. बन्ना ॥ क्षोरिव फलप्राप्तिः । कुतोऽस्यास्तनयास्ततः ॥ ५३॥ तयोचे किमसंबई । जल्पाके ननु जल्पसि ॥ साधारणं हि पुत्राप्ति-लक्षणं राजरंकयोः ॥ ५५ ॥ न तस्य पुंस्त्वमस्तीति । तयोक्तेऽनययोच्यत ॥ नूनं कुत्रापि दृष्टोऽस्ति । चपले सत्यमुच्यतां ॥ ५५ ॥ पृष्टेति तस्य षंढत्व-वृत्तांतं मूलतोऽवदत् ॥ ततोऽनयाऽप्यन्नाषिष्ट । त्वं मूढे वंचिता ध्रुवं ॥५६॥ धर्मी सोऽयं परस्त्रीषु । पंढो न निजयोषिति ॥ संकोचयन पद्मिनी किं । दुष्यः कुमुदिनीप- तिः॥५॥ कपिला कपिपत्नीव । तयोपहसिता ततः ॥ सवैलक्ष्या समंदादं । मंदादरमनापत ॥ ए॥ मूढाऽहं वंचिता ताव-तेन षंढत्वदंनतः॥ तवापि वेनि वैदग्यं । रमसे चे
॥२॥
For Private And Personal