________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
शोलोप
वृत्ति
॥१६॥
पेण बौनतेन । जैनेन्यः कुसुमार्पणात् ॥ पारामिका न्यवार्यंत । खलेनेव परस्तुतिः ॥ ॥ ३ ॥ सुलन्नान्यपि पुष्पाणि । जैनश्राशास्ततः परं॥ कोटीनिरपि न प्रापुः। सामग्री न. व्यजीववत् ॥ ४० ॥ धनाढ्यास्ते ततो रत्नैः । कर्पूरादिसुगंधिनिः ॥ अचम् चक्रुः पंचवर्णैः। पुष्पैरिव समाधिना ॥ १ ॥ _ एवं जिताऽरयोऽप्येते । विशेषोत्कर्षलिप्सवः ॥ उपायं चिंतयामासुः । पुष्पाहरणहेतवे ॥४२॥ अथ श्रीशासनान्नीष्टे । सांवत्सरिकपर्वणि ॥ वजूं विज्ञापयामासुः। पुष्पपूजा विधित्सया ।। ४३ ॥ कृत्रिमैः कुसुमैः पूजा । कीदृक् सौन्नाग्यमभुते ॥ न हि रत्नमयोंज्यैः। - सौहित्यं जायते क्वचित् ॥ ४ ॥ चेक्ष्यं नोन्मुदः स्वामि-स्त्वयि लब्धिनिधौ गुरौ ॥ ध्रुवं गृ.
हमणौ दीप्ते । सोंधकारपरानवः ॥ ४५ ॥ तस्मात्पुष्पाणि संपाद्य । संघं हर्षमुखं कुरु ॥ चंशदन्योऽश्रवा कुर्या-न्मुश्ती कः कुमुवतीं ॥ ४६ ॥ प्रनावनांगमालोच्य । ततः सूरिः ख- मुद्ययौ ॥ पुरी माहेश्वरी प्राप । निमेषेण च पक्षिवत् ॥ ४ ॥ आरामे वह्निदेवस्य । गत स्तत्र च संगतः ॥ पितुर्धनगिरेमित्रं । मालिकस्तमितानिधः ॥४॥ प्राच्यां मित्रन्नवं मित्र
॥१६॥
For Private And Personal