________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
शोलोप
वृत्ति
॥१५॥
मन्यदा ॥ १७ ॥ दुर्निके दारुणे तत्र । जाते संतापितप्रजे ॥ युगप्रधान श्रीवजूं । ततः सं घो व्यजिझपत् ॥ १० ॥
अत्र दुर्लिदकांतारे । रंकफेरुशताकुले । बुभुक्षाराक्षसीमंत्रो । जागरूकोऽस्ति केवलं ॥१ए । तन्मंत्रबाधिताः सर्वे । धनिनश्च महाबुधाः ।। नत्रांचक्रुर्धर्मकर्म-कुलाचारव्यवस्थितीः ॥ २० ॥ योगीव परमात्मीयं । ध्यानं ध्यायंति ही जनाः ॥ परमात्मनि च दृष्टेऽस्मिन् लनंते न परं मुदं ॥ १॥ निशाचराणां निदासु । दमैरुत्पाटितैरपि ॥ दधिन्नामेष मार्जारा । श्व पेतूरलबजाः ॥ १२॥ यतिष्वपि समेतेषु । निझार्थ नविकव्रजाः ॥ दापयति कपाटानि। हारेषु स्वर्गरपि ॥२३॥ तदीहक्संकटासंघ-मुहू नाथ चाईसि ॥ निधानमसि लब्धीनां । मणीनामिन रोहणः ॥ ॥ विज्ञप्तिमिति संघस्य । तामाकर्ण्य स सूरिराट् ॥ वि. योद्योगो न दोषाय | संघार्थमिति चिंतयन् ॥ २५ ॥ श्रीमान् वजूस्ततः सूरि-सार्वनौमस्त- पोनिधिः ॥ चर्मरत्नमिव प्रोच्चै-विचक्रे विकटं पटं ॥६॥ संघेन साई तत्रैव । स्वयमंतर्निविश्य सः ॥ प्रायुक्त विद्यां व्योमाध्व-गामिनी गणधरः ॥ १७ ॥ मूर्तो योग श्वाऽचाली
॥१४॥
For Private And Personal