________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
वृत्ति
शीलोप श्रुत्वेन्चमाह सोऽप्येष । यदिबति करोमि तत् ॥ ५७ ॥ परं प्रसत्ति चेत्संघः । कुरुते मयि त-
Sad न्मुनीन् ॥ प्राहिणोतु महाप्राज्ञान् । दास्येऽहं सप्त वाचनाः ॥ ॥ वाचनां तत्र दाताह॥१॥ मेकां निकात आगतः॥हितीयां कालवेलायां । तृतीयां च बहिर्भुवि ॥ एए ॥ वैकाल्याऽ
वसरे तुर्यो । तिस्रस्त्वावर्तनकणे ॥ निर्विघ्नमिचं संघस्य । मम कार्यं च सेत्स्यति ॥ ६ ॥ इत्यागत्योदिते तान्यां । संघस्तुष्टस्तदंतिके ॥ स्थूलनशदिसाधूनां । प्राहिणोचतपंचकं ॥६॥
ददाने वाचनां स्वल्पां । तस्मिन् ध्यानाऽवरोधतः॥ स्थूलनज्ञहते सर्वे। निर्विणाः स्वास्पदं ययुः ॥ ६ ॥ स्थूलनस्त्वनुझिनो । यथाविधिपरायणः ॥ गुरोरावर्जयामास । मानस विनयादितिः ॥ ६३ ॥ नश्वाहुरपि प्राप्त-ध्यानपारो निराकुलः ॥ प्रतीकस्य तृप्त्यंतां । वाचनां मुदितो ददौ ॥ ६ ॥ समाधानसुधापान-सुहितस्वांतवैनवः ॥ क्रमास्तुक्ष्योनानि
। दश पूर्वाणि सोऽपठत् ॥ ६५ ॥ अथ दीका समादाय । विहरत्यो महीतलं ॥ स्वसारः स्थूमेलनस्य । तत्र वंदितुमाययुः ॥ ६६ ॥ ताः पप्रच्छुर्गुरून् स्वामिन् । स्थूलतः क्व सांप्रतं
॥ अत्र देवकुले पूर्वान् । पठनस्तीति सोऽवदत् ॥ ६७ ॥ स्थूलनशेऽपि साहंयुः । समायां
Hat
For Private And Personal