________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ २७४ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
जायामिव विज्ञायां । वाग्मिता प्रतिज्ञावतः || ४ || ततः खिन्ना मुनेः पादौ । प्रणिपत्य ज गाद सा ॥ पूर्वस्नेहवशेनैवं । यत्कृतं तत्क्षमस्व मे ॥ ५ ॥ सा प्रत्युत मुनेरास्या - धर्मं श्रुत्वा सुनिश्चला || श्राइत्वमुररीकृत्य । जग्राहानिग्रहाग्रहं ॥ ६ ॥ अतः परं महीपाल - स्तुष्टो यस्मै प्रयति ॥ तं मुक्त्वा नियमो मेऽन्य- पुरुषे जीवितावधि ॥ ७ ॥
अन्योऽन्यरूपांगीकार - वादे नूनं जितस्मरः ॥ कोशानिग्रहदंजेन | कारितस्तत्प्रतिग्रहं ॥ ८ ॥ संपूर्णानिग्रहास्तेऽथ । पुरुषार्था इव त्रयः || साधवः सुगुरोः पाद-मूलं जग्मुरनिंदिताः ॥ ९ ॥ प्रत्युच्चाय गुरुः किंचि-त्स्वागतेनाऽजिनंद्य च ॥ तानवोचदिमां वाच- मदो दुःकरकारकाः || १० || संमुखीनं समुत्राय | स्थूलनश्माषत । साध्वाचारिन् महानाग | कृतं दुःकरडुःकरं || ११ || तथोक्ते साधवः साऽन्य-सूया दध्युरिदं त्रयः ॥ अहो मंत्रिसुतत्वेन । विशिष्येदं गुरुर्जगौ || १२ || षड्रसाहारकोऽप्येष । यदि दुःकरः करः ॥ वर्षासु वयमप्येतत् । करिष्यामस्तपः क्रमात् ॥ १३ ॥ इत्यमर्षजुषः कष्ट-मष्टमासीमवादयन् ॥ जग्राह तमश्र सिंह - गुहामुनिरनिग्रहं || १४ || सम्पई स्थूलनरेण । तं विज्ञायोपयोगतः ||
For Private And Personal
वृत्ति
॥ १८४ ॥