________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ २६० ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
दिने घाति-कर्मसमुद्रवं ॥ उत्पेदे केवलं ज्ञानं । मल्लेत्रैलोक्यबोधकं ॥ २४ ॥ श्रासनान्यकंपंत । वासवानां समंततः ॥ प्रणेदुः स्वर्गलोकेषु । घंटा दूता इव स्वयं ॥ २५ ॥ सौधमधिपतिर्लक- योजनां प्रथितां तनुं ॥ कृत्वैरावणमारुह्य । समेतस्तत्र वेगतः ॥ २६ ॥ श्र न्येऽपि सपरीवारा | देवेंश अच्युतादयः ॥ अहंपूर्विक योत्कंठा - निर्जराः समुपाययुः ॥ २७ ॥ भूमिमायोजनं वायु- कुमारा ममृजुस्तदा || गंधांबुवर्वैरासिंचन । जक्त्या मेघकुमारकाः ॥ ॥ २८ ॥ बबंधुर्वसुधां रत्नै-तराः सत्त्वराशयः ॥ विचक्रुर्मणिमाणिक्यैः । पांचालीस्तोरणानि च ॥ २९ ॥ ध्वजाः श्वेतातपत्राणि । तदवश्चाष्टमंगली ॥ विचित्तयः समग्राश्च । तत्र तैरेव चक्रिरे ॥ ३० ॥ श्रद्यं रत्नमयं वप्रं । तत्र वैमानिका व्यधुः ॥ निर्मितो मलिनितुंगः । कपिशीर्षसमुच्चयः || ३१ ॥ कनकैर्मध्यप्राकारं । ज्योतिष्केंश विनिर्ममुः ॥ रतैश्च कपिशीर्षा| मुकुटानीव श्रियः ॥ ३२ ॥ तृतीयो राजतो वप्रो । विदधे जवनाधिपैः ॥ अंबुजानीव हैमानि । कपिशीर्षाणि तत्र च ॥ ३३ ॥ गोपुराणि च चत्वारि । प्रतिवप्रं चकासिरे ॥ चतुःप्रकारधर्मश्री - विवाहायेव मंडपाः || ३४ ॥ प्रतिद्वारं धूपघट्यो । दीर्घिकाश्च सपंकजाः ॥
1
1
For Private And Personal
वृत्ति
॥ १६८॥