________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
शीलोप
वत्ति
॥ १४ ॥ीध्वं । नया
हारिनिः॥ ए ॥ हस्तिनः कतिचिशजा । जिघृक्षति धनैरिति ॥ मंत्रिणोदीरितोऽवादी- दारः श्रेष्टिपुंगवः ॥ ॥ किं धनैः सर्वमेवेदं । विन्यस्तै स्वामिपादयोः ॥ तत्प्रसद्यानुगृ.. हीध्वं । तत्रैवागमनेन मां ॥१॥ कौतुकेन महीशोऽपि । दिदृक्षुस्तस्य वैनवं ॥ परिमेयपरीवारः । सार्थमध्यमश्रासदत् ॥ २ ॥ विचित्रन्नाषानेपथ्यैः। प्रविशनिःसरजनैः ॥ साथै स वीक्ष्य स्वर्लोक-मिव चित्ते चमत्कृतः ॥ ३ ॥ तावता पुण्यपालोऽथ । विनयामिनायकं ॥ स्नानमंडपमासाद्य । स्नानपीठमवीविशत् ॥ ४ ॥ देवा स्नानमाधाय । चीनांशुकसमावृतः ॥ जिनार्चनचिकी राजा । मध्ये देवगृहं ययौ ॥ ५ ॥ कर्पूरपूरकस्तूरी-चंदनाऽगुरुकुंकुमैः ॥ स्तवनैरुत्तमैस्तत्र । प्रपूज्य जिनपुंगवं ॥ ६ ॥ ततो नोजनशालाया-मुफविष्टे महीपतौ ॥ स्वर्णासनोपरि न्यस्ता। रत्नस्थालावली शुन्ना ॥ ७ ॥ पूर्व दिग्धारतः श्वेत -वस्त्राजरणधारिणी ॥ देवीव काचिनार्येत्य । न्यधात्तत्र फलावलीं ॥ ७ ॥ निर्गत्य दक्षिण- धारा । नीलनपथ्यनूषणा | नूयो रसवती रम्यां । पर्यवेषयदंगना ॥ नए ॥ प्रतीच्याः पीतवस्त्रादि-हृद्या पक्वान्नमाविपत् ॥ नदिच्या रक्तनेपथ्या । घृतादि मानिनी न्यधात् ।ए।
॥१४॥
For Private And Personal