________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalashsagarsuri Gyanmandir
शीलोपरासंधः । पश्चिमांप्रति सूर्यवत् ॥ ४॥ अथ व्योमांगणे ब्राम्यन् । नारदो रणकौतुकी ॥
प्र वृत्ति र स्थानं मगधेशस्य । जगाद हारिकेशितुः ॥ ५॥ अथास्फालितबादूरु-हरिहुँकारमुच्चरन् ॥4 ॥११॥ पटहं वादयामास । प्रयाणप्रवणाशयः ॥६॥ दशार्दाः सपरीवारा । युधि सजा अमीमि
लन् । अर्धाष्टकोटयः पुत्राः । परितस्तमवेष्टयन् ॥ ७॥ नग्रसेनोऽप्यढौकिष्ट । धरादितनयान्वितः ॥ महसेनादयोऽप्येयुः। शांतनुक्षितिपोनवाः ॥ ७॥ पांझवाः पंच पंचांग-धरा श्व महाबलाः॥ पत्नीश्वश्वादिसंबंधे । ये च तेऽपि तदाऽमिलन् ॥ ए॥ सहर्ष गोत्रवृज्ञानिः । कतयात्रिकमंगलः ॥ सूच्यमानजयारंनो । मागधैः शकुनैरपि ॥ १० ॥ जगत्कुदिनरिप्रौढनांदीनिघोषमंगलः ॥ गरुमध्वजमारुह्य । रथं दारुकसारथिं ॥ ११ ॥ रम्ये क्रोष्टुकिना दत्ते । मुहूर्ने विजयाह्वये ॥ पूर्वोत्तरस्यामाशायां । प्रतस्थे सबलो हरिः ॥ १२ ॥ युग्मं ॥ संजग्माते धीरनादौ । सेनांनोधी रयादश्र ।। प्रलयानिलसंक्षुब्धौ । सह्यविंध्य गिरी इव ॥ १३ ॥ स्व- ॥११॥ गणरूप्यमयस्फार-मुकुटद्युतिमंडलैः ॥ चंडसूर्यसहस्राढ्या । तदानी द्यौरजायत ॥ १५ ॥
गजगर्जारवैरश्व-देषित रश्रचीत्कृतैः ॥ पदातिसिंहनादैश्च । जगदमयं बन्नौ ॥ १५ ॥
For Private And Personal