________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ ११॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
या वृत्तादिविविधश्रियः ॥ प्रासादाश्चक्रिरे देवै विमाना इव कोटिशः ॥ ८४ ॥ एते सौधा दशार्दाणा - मुग्रसेनस्य चेतरे ॥ इत्यादिव्यक्तिनिर्देवैः । प्रासादा हेलया कृताः ॥ ६५ ॥ मणिस्वर्णमयाः सर्वे । सप्राकाराश्च सुंदराः ॥ सर्वे कल्पडुसंवीताः । प्रासादास्तत्र रेजिरे || ६ || चक्रेऽप्रादशभूमिकः । सर्वतो आाख्यया ॥ प्रासादो वासुदेवस्य । बलस्य पृथिवीजयः ॥ ८७ ॥ तयोर सनां कृत्वा । चक्रे चैत्यावलीं ततः । एकाहोरात्रमात्रेण । धनदेन कृता पुरी ॥ ॥ ८८ ॥ पश्चिमांजोधिती रेथ । कृष्णो राज्येऽभ्यषिच्यत ॥ श्रीहारिकां प्रविष्टश्च । देवैः कृतमहोत्सवः ॥ ८० ॥
1
श्रीने मिरारामे । रेमे रामादिभिः सह ॥ ज्ञानत्रययुतोऽप्यज्ञ । इव शैशव के लि॥ ० ॥ तेऽपि तं खेलयामासुः । प्रभुं प्रचुर केलिनिः ॥ वयोऽनुगामिनो जावा । बामहतामपि ॥ १ ॥ अथाऽतिक्रम्य बाल्यं स । यथा कामितवैज्ञवः ॥ डुरिव प्राप तारुएयं । पुष्पफलदशामिव || २ || चतुरस्राकृतिर्वज - जनाराचविग्रहः ॥ स्वामी दशधनुतुंग । गुणैर्निरुपमोऽभवत् ॥ ए३ ॥ श्रात्मोपाध्यायतां प्राप्य । स्वामी सर्व कलास्वपि ॥
For Private And Personal
वृत्ति
॥ ११॥